ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Kammapathavaggo sattamo
     [264]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi  attanā  ca  pāṇātipātī  hoti  parañca
pāṇātipāte    samādapeti    pāṇātipāte    ca    samanuñño    hoti
pāṇātipātassa   ca   vaṇṇaṃ  bhāsati  imehi  kho  bhikkhave  catūhi  dhammehi
samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi  bhikkhave dhammehi
samannāgato   yathābhataṃ   nikkhitto  evaṃ  sagge  katamehi  catūhi  attanā
ca   pāṇātipātā   paṭivirato   hoti   parañca  pāṇātipātā  veramaṇiyā
samādapeti     pāṇātipātā     veramaṇiyā    ca    samanuñño    hoti
pāṇātipātā   veramaṇiyā   ca   vaṇṇaṃ   bhāsati   imehi   kho  bhikkhave
catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [265]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
@Footnote: 1 Ma.                  tassuddānaṃ.
@        abhiññā pariyesanā         saṅgahaṃ mālukyaputto
@        kulaṃ dve ca ājānīyā       balaṃ araññakammunāti.
Evaṃ   niraye   katamehi   catūhi  attanā  ca  adinnādāyī  hoti  parañca
adinnādāne    samādapeti    adinnādāne    ca    samanuñño    hoti
adinnādānassa   ca   vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca
adinnādānā    paṭivirato    hoti   parañca   adinnādānā   veramaṇiyā
samādapeti     adinnādānā     veramaṇiyā    ca    samanuñño    hoti
adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [266]   Attanā  ca  kāmesu  micchācārī  hoti  parañca  kāmesu
micchācāre   samādapeti   kāmesu   micchācāre   ca   samanuñño  hoti
kāmesu   micchācārassa   ca   vaṇṇaṃ   bhāsati   .   imehi  kho  .pe.
Attanā   ca   kāmesu   micchācārā   paṭivirato  hoti  parañca  kāmesu
micchācārā   veramaṇiyā   samādapeti   kāmesu  micchācārā  veramaṇiyā
ca   samanuñño   hoti   kāmesu   micchācārā   veramaṇiyā   ca   vaṇṇaṃ
bhāsati. Imehi kho .pe.
     [267]    Attanā   ca   musāvādī   hoti   parañca   musāvāde
samādapeti   musāvāde   ca   samanuñño   hoti   musāvādassa  ca  vaṇṇaṃ
bhāsati  .  imehi  kho  .pe. Attanā ca musāvādā paṭivirato hoti parañca
musāvādā   veramaṇiyā  samādapeti  musāvādā  veramaṇiyā  ca  samanuñño
hoti musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati .  imehi kho .pe.
     [268]    Attanā    ca   pisuṇavāco   hoti   parañca   pisuṇāya
vācāya   samādapeti   pisuṇāya   vācāya   ca  samanuñño  hoti  pisuṇāya
vācāya  ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca  pisuṇāya
vācāya    paṭivirato    hoti   parañca   pisuṇāya   vācāya   veramaṇiyā
samādapeti    pisuṇāya    vācāya    veramaṇiyā   ca   samanuñño   hoti
pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [269]   Attanā  ca  pharusavāco  hoti  parañca  pharusāya  vācāya
samādapeti    pharusāya    vācāya    veramaṇiyā   ca   samanuñño   hoti
pharusāya  vācāya  ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca
pharusāya   vācāya  paṭivirato  hoti  parañca  pharusāya  vācāya  veramaṇiyā
samādapeti   pharusāya   vācāya  veramaṇiyā  ca  samanuñño  hoti  pharusāya
vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [270]   Attanā   ca   samphappalāpī  hoti  parañca  samphappalāpe
samādapeti    samphappalāpe    ca    samanuñño    hoti   samphappalāpassa
ca   vaṇṇaṃ   bhāsati   .  imehi  kho  .pe.  attanā  ca  samphappalāpā
paṭivirato    hoti    parañca    samphappalāpā    veramaṇiyā   samādapeti
samphappalāpā    veramaṇiyā    ca    samanuñño    hoti    samphappalāpā
veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [271]    Attanā    ca   abhijjhālū   hoti   parañca   abhijjhāya
samādapeti    abhijjhāya   ca   samanuñño   hoti   abhijjhāya   ca   vaṇṇaṃ
bhāsati   .   imehi  kho  .pe.  attanā  ca  anabhijjhālū  hoti  parañca
anabhijjhāya     samādapeti     anabhijjhāya     ca     samanuñño    hoti
anabhijjhāya ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [272]   Attanā   ca   byāpannacitto  hoti  parañca  byāpāde
samādapeti   byāpāde   ca   samanuñño   hoti   byāpādassa  ca  vaṇṇaṃ
bhāsati   .   imehi   kho   .pe.  attanā  ca  abyāpannacitto  hoti
parañca   abyāpāde   samādapeti   abyāpāde   ca   samanuñño   hoti
abyāpādassa ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [273]   Attanā   ca  micchādiṭṭhiko  hoti  parañca  micchādiṭṭhiyā
samādapeti    micchādiṭṭhiyā    ca    samanuñño    hoti    micchādiṭṭhiyā
ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca sammādiṭṭhiko hoti
parañca    sammādiṭṭhiyā    samādapeti    sammādiṭṭhiyā   ca    samanuñño
hoti   sammādiṭṭhiyā  ca  vaṇṇaṃ  bhāsati  .  imehi  kho   bhikkhave  catūhi
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ  saggeti.
                   Kammapathavaggo sattamo.



             The Pali Tipitaka in Roman Character Volume 21 page 341-344. https://84000.org/tipitaka/read/roman_read.php?B=21&A=7227              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=7227              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=264&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=143              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=264              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10258              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10258              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]