![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[29] Cattārīmāni bhikkhave dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri anabhijjhā bhikkhave dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi abyāpādo bhikkhave dhammapadaṃ ... sammāsati bhikkhave dhammapadaṃ ... sammāsamādhi bhikkhave dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi imāni kho bhikkhave cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni @Footnote: 1 Ma. Yu. dhīraṃ sahati . 2 Ma. aratissaho . 3 Yu. sammākammaviyākataṃ. Samaṇehi brāhmaṇehi viññūhīti. Anabhijjhālu vihareyya abyāpannena cetasā sato ekaggacittassa ajjhattaṃ susamāhitoti.The Pali Tipitaka in Roman Character Volume 21 page 37-38. https://84000.org/tipitaka/read/roman_read.php?B=21&A=768 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=768 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=29&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=29 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=29 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7526 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7526 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]