![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[34] Cattārome bhikkhave aggappasādā katame cattāro yāvatā bhikkhave sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho ye bhikkhave buddhe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti . yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati ye bhikkhave ariye aṭṭhaṅgike magge pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {34.1} Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānaṃ ye bhikkhave virāge 3- dhamme pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti . @Footnote: 1 Ma. Yu. ariyañcaṭṭhaṅgikaṃ . 2 Po. santāsamāpajjuṃ . 3 Ma. Yu. virāgeti natthi. Yāvatā bhikkhave saṅghā vā gaṇā vā tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa ye bhikkhave saṅghe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti. Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ agge buddhe pasannānaṃ dakkhiṇeyye anuttare agge dhamme pasannānaṃ virāgūpasame sukhe agge saṅghe pasannānaṃ puññakkhette anuttare aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ. Aggassa dātā medhāvī aggadhammasamāhito devabhūto manusso vā aggappatto pamodatīti.The Pali Tipitaka in Roman Character Volume 21 page 44-45. https://84000.org/tipitaka/read/roman_read.php?B=21&A=914 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=914 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=34&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=34 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=34 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7749 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7749 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]