ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                   Muṇḍarājavaggo pañcamo
     [41]     Athakho     anāthapiṇḍiko    gahapati    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinnaṃ    kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca
pañcime    gahapati    bhogānaṃ   ādiyā   katame   pañca   idha   gahapati
ariyasāvako      uṭṭhānaviriyādhigatehi     bhogehi     bāhābalaparicitehi
sedāvakkhittehi   dhammikehi  dhammaladdhehi  attānaṃ  sukheti  pīṇeti  sammā
sukhaṃ   pariharati   mātāpitaro   sukheti   pīṇeti   sammā   sukhaṃ   pariharati
puttadāradāsakammakaraporise   sukheti   pīṇeti   sammā  sukhaṃ  pariharati  ayaṃ
paṭhamo bhogānaṃ ādiyo.
     {41.1}   Puna   caparaṃ  gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
@Footnote: 1 Ma. Yu. maggaṃ .  2 Ma. dānānisaṃsako .  3 Yu. ṭhānaputtena.
Bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
mittāmacce    sukheti   pīṇeti   sammā   sukhaṃ   pariharati   ayaṃ   dutiyo
bhogānaṃ ādiyo.
     {41.2}   Puna   caparaṃ   gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
yā  tā  honti  āpadā  aggito  vā  udakato vā rājato vā corato
vā  appiyato  vā  dāyādato  tathārūpāsu  āpadāsu  bhogehi pariyodhāya
vattati sotthiṃ attānaṃ karoti ayaṃ tatiyo bhogānaṃ ādiyo.
     {41.3}  Puna  caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi
bāhābalaparicitehi  sedāvakkhittehi  dhammikehi  dhammaladdhehi  pañca  balī 1-
kattā   hoti   ñātibaliṃ  atithibaliṃ  pubbapetabaliṃ  rājabaliṃ  devatābaliṃ  ayaṃ
catuttho bhogānaṃ ādiyo.
     {41.4}   Puna   caparaṃ   gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
ye    te    samaṇabrāhmaṇā    madappamādā   paṭiviratā   khantisoracce
niviṭṭhā    ekamattānaṃ   damenti   ekamattānaṃ   samenti   ekamattānaṃ
parinibbāpenti     tathārūpesu    samaṇabrāhmaṇesu    uddhaggikaṃ    dakkhiṇaṃ
patiṭṭhāpeti   sovaggikaṃ   sukhavipākaṃ  saggasaṃvattanikaṃ  ayaṃ  pañcamo  bhogānaṃ
ādiyo.
     {41.5}   Ime  kho  gahapati  pañca  bhogānaṃ  ādiyā  tassa  ce
gahapati   ariyasāvakassa   ime  pañca  bhogānaṃ  ādiye  ādiyato  bhogā
parikkhayaṃ   gacchanti   tassa  evaṃ  hoti  ye  vata  bhogānaṃ  ādiyā  te
@Footnote: 1 Ma. baliṃ.
Cāhaṃ   ādiyāmi   bhogā   ca   me   parikkhayaṃ  gacchantīti  itissa  hoti
avippaṭisāro  .  tassa  ce  gahapati  ariyasāvakassa  ime  pañca  bhogānaṃ
ādiye   ādiyato   bhogā   abhivaḍḍhanti   tassa  evaṃ  hoti  ye  vata
bhogānaṃ   ādiyā   te   cāhaṃ  ādiyāmi  bhogā  ca  me  abhivaḍḍhantīti
itissa hoti avippaṭisāro 1- ubhayeneva avippaṭisāroti.
         Bhuttā bhogā bhatā bhaccā      vitiṇṇā āpadāsu me
         uddhaggā dakkhiṇā dinnā    atho pañca balī katā
         upaṭṭhitā sīlavanto             saññatā brahmacārayo 2-
         yadatthaṃ bhogamiccheyya            paṇḍito gharamāvasaṃ
         so me attho anuppatto     kataṃ ananutāpiyaṃ.
         Etaṃ anussaraṃ macco              ariyadhamme ṭhito naro
         idheva naṃ pasaṃsanti                 pecca sagge pamodatīti 3-.



             The Pali Tipitaka in Roman Character Volume 22 page 48-50. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1010              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1010              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=41&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=41              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=549              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=549              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]