บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[354] 83 Chahi bhikkhave dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ katamehi chahi idha bhikkhave bhikkhu asaddho hoti ahiriko hoti anottappī hoti kusīto hoti duppañño hoti kāye ca jīvite ca sāpekkho hoti imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. {354.1} Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo aggaṃ dhammaṃ @Footnote: 1 Ma. pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti @luddhoca ... . 2 Ma. pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu @micchācārā paṭivirato hoti musāvādā paṭivirato hoti aluddho ca .... Arahattaṃ sacchikātuṃ katamehi chahi idha bhikkhave bhikkhu saddho hoti hirīmā hoti ottappī hoti āraddhaviriyo hoti paññavā hoti kāye ca jīvite ca anapekkho hoti imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu bhabbo aggaṃ dhammaṃ arahattaṃ sacchikātunti.The Pali Tipitaka in Roman Character Volume 22 page 483-484. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10197 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10197 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=354&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=334 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=354 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]