![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[355] 84 Chahi bhikkhave dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāni yeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi katamehi chahi idha bhikkhave bhikkhu mahiccho hoti vighātavā asantuṭṭho itaritaracīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena asaddho hoti dussīlo hoti kusīto hoti muṭṭhassati hoti duppañño hoti imehi kho bhikkhave chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāni yeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {355.1} Chahi bhikkhave dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuḍḍhi yeva pāṭikaṅkhā kusalesu dhammesu no parihāni katamehi chahi idha bhikkhave bhikkhu na mahiccho hoti na vighātavā 1- santuṭṭho itaritaracīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena saddho hoti sīlavā hoti āraddhaviriyo hoti satimā hoti paññavā hoti imehi kho bhikkhave chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuḍḍhi yeva @Footnote: 1 Po. Ma. avighātavā. Pāṭikaṅkhā kusalesu dhammesu no parihānīti. Arahattavaggo tatiyo. Tassuddānaṃ dukkhaṃ arahattaṃ uttari ca 1- sukhaṃ adhigamena ca mahattadvayaniraye 2- aggadhammañca rattiyāti 3-. ---------The Pali Tipitaka in Roman Character Volume 22 page 484-485. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10211 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10211 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=355&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=335 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=355 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3474 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3474 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]