![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[383] 112 Tayome bhikkhave dhammā katame tayo assādadiṭṭhi attānudiṭṭhi micchādiṭṭhi ime kho bhikkhave tayo dhammā imesaṃ Kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā katame tayo assādadiṭṭhiyā pahānāya aniccasaññā bhāvetabbā attānudiṭṭhiyā pahānāya anattasaññā bhāvetabbā micchādiṭṭhiyā pahānāya sammādiṭṭhi bhāvetabbā imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.The Pali Tipitaka in Roman Character Volume 22 page 497-498. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10481 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10481 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=383&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=363 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=383 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3525 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3525 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]