บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[44] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho uggo gahapati vesāliko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho uggo gahapati Vesāliko bhagavantaṃ etadavoca {44.1} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpaṃ me bhante sālapupphakaṃ khādanīyaṃ taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.2} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpaṃ me bhante sampannavarasūkaramaṃsaṃ 1- taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.3} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpaṃ me bhante nibbattatelakaṃ nāliyasākaṃ 2- taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.4} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpo me bhante sālīnaṃ odano vigatakāḷako 3- anekasūpo anekabyañjano taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.5} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpāni me bhante kāsikāni vatthāni tāni me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.6} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate @Footnote: 1 Ma. Yu. sampannakolakaṃ sūkaramaṃsaṃ . 2 Yu. nibbaddhatelakaṃ nāliyāsākaṃ. @3 Ma. vicitakāḷako. Manāpanti manāpo me bhante pallaṅko goṇakatthato 1- paṭikatthato 2- paṭilikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno apica bhante mayametaṃ 3- jānāma netaṃ bhagavato kappatīti idaṃ me bhante candanaphalakaṃ agghati adhikasatasahassaṃ taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya athakho bhagavā uggaṃ gahapatiṃ vesālikaṃ iminā anumodanīyena anumodi. Manāpadāyī labhate manāpaṃ yo ujubhūtesu dadāti chandasā acchādanaṃ sayanamathannapānaṃ 4- nānappakārāni ca paccayāni cattañca muttañca anuggahītaṃ khettūpame arahante viditvā so duccajaṃ sappuriso cajitvā manāpadāyī labhate manāpanti. Athakho bhagavā uggaṃ gahapatiṃ vesālikaṃ iminā anumodanīyena anumoditvā uṭṭhāyāsanā pakkāmi athakho uggo gahapati vesāliko aparena samayena kālamakāsi kālakato ca uggo gahapati vesāliko aññataraṃ manomayaṃ kāyaṃ upapajji tena kho pana samayena bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme athakho uggo @Footnote: 1 Po. koṇasandato . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. Yu. mayampetaṃ. @4 Ma. sayamannapānaṃ. Devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitaṃ kho uggaṃ devaputtaṃ bhagavā etadavoca kacci te ugga yathādhippāyoti taggha me bhagavā yathādhippāyoti athakho bhagavā uggaṃ devaputtaṃ gāthāhi ajjhabhāsi. Manāpadāyī labhate manāpaṃ aggassa dātā labhate punaggaṃ varassa dātā varalābhī ca hoti seṭṭhandado seṭṭhamupeti ṭhānaṃ aggadāyī varadāyī 1- seṭṭhadāyī ca yo naro dīghāyu yasavā hoti yattha yatthūpapajjatīti.The Pali Tipitaka in Roman Character Volume 22 page 53-56. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1125 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1125 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=44&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=44 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=44 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=562 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=562 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]