ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                      Dutiyapaṇṇāsako
                     nīvaraṇavaggo paṭhamo
     [51]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū  āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     {51.1} Bhagavā etadavoca pañcime bhikkhave āvaraṇā nīvaraṇā cetaso
ajjhārūhā   paññāya   dubbalīkaraṇā   katame  pañca  kāmacchando  bhikkhave
āvaraṇo  nīvaraṇo  cetaso  ajjhārūho paññāya dubbalīkaraṇo byāpādo 1-
bhikkhave   āvaraṇo   nīvaraṇo  cetaso  ajjhārūho  paññāya  dubbalīkaraṇo
thīnamiddhaṃ   2-   bhikkhave   āvaraṇaṃ   nīvaraṇaṃ  cetaso  ajjhārūhaṃ  paññāya
dubbalīkaraṇaṃ   uddhaccakukkuccaṃ  bhikkhave  āvaraṇaṃ  nīvaraṇaṃ  cetaso  ajjhārūhaṃ
paññāya   dubbalīkaraṇaṃ   vicikicchā   bhikkhave   āvaraṇā  nīvaraṇā  cetaso
ajjhārūhā   paññāya   dubbalīkaraṇā   .   ime   kho   bhikkhave   pañca
āvaraṇā nīvaraṇā cetaso ajjhārūhā paññāya dubbalīkaraṇā
     {51.2}  so vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso
ajjhārūhe   paññāya  dubbalīkaraṇe  appahāya  abalāya  paññāya  dubbalāya
attatthaṃ  vā  ñassati  paratthaṃ  vā  ñassati  ubhayatthaṃ  vā ñassati uttariṃ vā
manussadhammā   alamariyañāṇadassanavisesaṃ   sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati
seyyathāpi  bhikkhave  nadī  pabbateyyā dūraṅgamā sīghasotā hārahārinī tassā
@Footnote: 1 Yu. vyāpādo .  2 Ma. sabbattha vāresu thinamiddhaṃ.
Puriso   ubhato   naṅgalamukhāni  vivareyya  evaṃ  hi  so  bhikkhave  majjhe
nadiyā  soto  vikkhitto  visaṭo  byādinno  neva  1- dūraṅgamo assa na
sīghasoto  na  hārahārī  2-  evameva  kho  bhikkhave  so vata bhikkhu ime
pañca   āvaraṇe   nīvaraṇe   cetaso   ajjhārūhe  paññāya  dubbalīkaraṇe
appahāya   abalāya   paññāya   dubbalāya   attatthaṃ  vā  ñassati  paratthaṃ
vā    ñassati    ubhayatthaṃ    vā   ñassati   uttariṃ   vā   manussadhammā
alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati
     {51.3}  so vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso
ajjhārūhe   paññāya   dubbalīkaraṇe   pahāya  balavatiyā  paññāya  attatthaṃ
vā  ñassati  paratthaṃ  vā  ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā
alamariyañāṇadassanavisesaṃ  sacchikarissatīti  ṭhānametaṃ  vijjati seyyathāpi bhikkhave
nadī  pabbateyyā  dūraṅgamā  sīghasotā  hārahārinī  tassā  puriso  ubhato
naṅgalamukhāni  pidaheyya  evaṃ hi so bhikkhave majjhe nadiyā soto avikkhitto
avisaṭo  abyādinno  dūraṅgamo  ceva  assa  sīghasoto ca hārahārī 2- ca
evameva  kho  bhikkhave  so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso
ajjhārūhe    paññāya    dubbalīkaraṇe    pahāya    balavatiyā    paññāya
attatthaṃ  vā  ñassati  paratthaṃ  vā  ñassati  ubhayatthaṃ vā  ñassati uttariṃ vā
manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjatīti.
@Footnote: 1 Po. Yu. na ceva .  2 Ma. hārahārinī.



             The Pali Tipitaka in Roman Character Volume 22 page 72-73. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1502              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1502              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=51&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=623              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=623              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]