บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[57] Pañcimāni bhikkhave ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā katamāni pañca jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā byādhidhammomhi byādhiṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā maraṇadhammomhi maraṇaṃ anatītoti abhiṇhaṃ @Footnote: 1 Po. cassa. Paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.1} Kiñca 1- bhikkhave atthavasaṃ paṭicca jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ yobbane yobbanamado yena madena sattā 2- kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.2} Kiñca 1- bhikkhave atthavasaṃ paṭicca byādhidhammomhi byādhiṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ ārogye ārogyamado yena madena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati tanu vā pana @Footnote: 1 Po. kañca. Yu. kathañca. aparaṃpi evaṃ ñātabbaṃ . 2 Ma. Yu. mattā. aparaṃpi @evaṃ ñātabbaṃ. Hoti idaṃ kho bhikkhave atthavasaṃ paṭicca byādhidhammomhi byādhiṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.3} Kiñca bhikkhave atthavasaṃ paṭicca maraṇadhammomhi maraṇaṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ jīvite jīvitamado yena madena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca maraṇadhammomhi maraṇaṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.4} Kiñca bhikkhave atthavasaṃ paṭicca sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ piyesu chandarāgo 1- yena rāgena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo piyesu [2]- chandarāgo so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.5} Kiñca bhikkhave atthavasaṃ paṭicca kammassakomhi kammadāyādo kammayoni kammabandhu @Footnote: 1 Ma. piyesu manāpesu yo chandarāgo . 2 Ma. manāpesu. Kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato sabbaso vā duccaritaṃ pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.6} Sa 1- kho so bhikkhave ariyasāvako iti paṭisañcikkhati na kho ahaññeveko 2- jarādhammo jaraṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā jarādhammā jaraṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.7} Na kho ahaññeveko byādhidhammo byādhiṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā byādhidhammā byādhiṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato @Footnote: 1 Yu. sa ce so . 2 Ma. Yu. ahañceveko. aparaṃpi evaṃ īdisameva. Bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.8} Na kho ahaññeveko maraṇadhammo maraṇaṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā maraṇadhammā maraṇaṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.9} Na kho mayhevekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ piyehi manāpehi nānābhāvo vinābhāvoti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.10} Na kho ahaññeveko kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā kammassakā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā yaṃ kammaṃ karissanti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavissantīti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī hontīti. Byādhidhammā jarādhammā atho maraṇadhammino yathā dhammā tathā santā 1- jigucchanti puthujjanā. Ahañcetaṃ jiguccheyyaṃ evaṃdhammesu pāṇisu na metaṃ 2- paṭirūpassa mama evaṃ vihārino. Sohaṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ ārogye yobbanasmiṃ 3- jīvitasmiñca yo mado 4- sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato. Tassa me ahu ussāho nibbānaṃ abhipassato nāhaṃ bhabbo etarahi kammāni paṭisevituṃ anivatti bhavissāmi brahmaceraparāyanoti 5-.The Pali Tipitaka in Roman Character Volume 22 page 81-86. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1702 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1702 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=57&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=57 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=57 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=691 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=691 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]