บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[10] Pañcahi bhikkhave dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ 1- virūḷhiṃ vepullaṃ āpajjituṃ katamehi pañcahi assaddho bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ ahiriko bhikkhave bhikkhu ... Anottappī bhikkhave bhikkhu ... Kusīto bhikkhave bhikkhu ... Duppañño bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. {10.1} Pañcahi bhikkhave dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi pañcahi saddho bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ hirimā bhikkhave bhikkhu ... ottappī bhikkhave bhikkhu ... Āraddhaviriyo bhikkhave bhikkhu ... paññavā bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ imehi kho @Footnote: 1 Po. Ma. Yu. vuddhiṃ. sabbattha īdisameva. Bhikkhave pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti. Sekhabalavaggo paṭhamo. Tassuddānaṃ saṅkhittaṃ vitthataṃ dukkhaṃ 1- bhataṃ sikkhāya pañcamaṃ samāpatti ca kāmesu cavanā dve agāravāti. ----------The Pali Tipitaka in Roman Character Volume 22 page 9-10. https://84000.org/tipitaka/read/roman_read.php?B=22&A=172 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=172 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=10&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=10 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=10 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=62 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=62 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]