ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [14]   Pañcimāni   bhikkhave   balāni   katamāni   pañca  saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   katamañca   bhikkhave   saddhābalaṃ
idha   bhikkhave   ariyasāvako   saddho   hoti  saddahati  tathāgatassa  bodhiṃ
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti   idaṃ  vuccati  bhikkhave  saddhābalaṃ  .  katamañca  bhikkhave  viriyabalaṃ
idha   bhikkhave   ariyasāvako   āraddhaviriyo   viharati  akusalānaṃ  dhammānaṃ
pahānāya    kusalānaṃ    dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo
anikkhittadhuro  kusalesu  dhammesu  idaṃ  vuccati  bhikkhave  viriyabalaṃ. Katamañca
Bhikkhave   satibalaṃ   idha   bhikkhave   ariyasāvako   satimā  hoti  paramena
satinepakkena   samannāgato   cirakataṃpi   cirabhāsitaṃpi   saritā   anussaritā
idaṃ  vuccati  bhikkhave  satibalaṃ  .  katamañca  bhikkhave  samādhibalaṃ idha bhikkhave
ariyasāvako  vivicceva  kāmehi  vivicca  akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā upekkhako ca
viharati  sato  ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ  ariyā
ācikkhanti  upekkhako  satimā  sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja  viharati  idaṃ  vuccati  bhikkhave  samādhibalaṃ  .  katamañca  bhikkhave
paññābalaṃ   idha   bhikkhave   ariyasāvako  paññavā  hoti  udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
idaṃ vuccati bhikkhave paññābalaṃ. Imāni kho bhikkhave pañca balānīti.



             The Pali Tipitaka in Roman Character Volume 22 page 11-12. https://84000.org/tipitaka/read/roman_read.php?B=22&A=220              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=220              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=14&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=14              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=85              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=85              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]