![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[18] Pañcahi bhikkhave dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti no attahitāya katamehi pañcahi idha bhikkhave bhikkhu attanā na sīlasampanno hoti paraṃ sīlasampadāya samādapeti attanā na samādhisampanno hoti paraṃ samādhisampadāya samādapeti attanā na paññāsampanno hoti paraṃ paññāsampadāya samādapeti attanā na vimuttisampanno hoti paraṃ vimuttisampadāya samādapeti attanā na vimuttiñāṇadassanasampanno hoti paraṃ vimuttiñāṇadassanasampadāya samādapeti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti no attahitāyāti.The Pali Tipitaka in Roman Character Volume 22 page 14. https://84000.org/tipitaka/read/roman_read.php?B=22&A=270 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=270 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=18&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=18 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=18 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=119 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=119 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]