บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[89] Pañcime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti katame pañca kammārāmatā bhassārāmatā niddārāmatā saṅgaṇikārāmatā yathāvimuttaṃ cittaṃ na paccavekkhati ime kho bhikkhave pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti . pañcime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti katame pañca na kammārāmatā na bhassārāmatā na niddārāmatā na saṅgaṇikārāmatā yathāvimuttaṃ cittaṃ paccavekkhati ime kho bhikkhave pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti.The Pali Tipitaka in Roman Character Volume 22 page 131. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2762 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2762 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=89&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=89 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=89 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=963 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=963 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]