![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[19] Pañcahi bhikkhave dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti no parahitāya katamehi pañcahi idha bhikkhave bhikkhu attanā na sīlasampanno hoti no paraṃ sīlasampadāya samādapeti attanā na samādhisampanno hoti no paraṃ samādhisampadāya samādapeti attanā na paññāsampanno hoti no paraṃ paññāsampadāya samādapeti attanā na vimuttisampanno hoti no paraṃ vimuttisampadāya samādapeti attanā na vimuttiñāṇadassanasampanno hoti no paraṃ vimuttiñāṇadassanasampadāya samādapeti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti no parahitāyāti.The Pali Tipitaka in Roman Character Volume 22 page 14. https://84000.org/tipitaka/read/roman_read.php?B=22&A=280 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=280 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=19&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=19 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=19 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=120 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=120 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]