![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[104] Pañcahi bhikkhave dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti katamehi pañcahi idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati appaṃ ayācito yehi kho pana sabrahmacārīhi saddhiṃ @Footnote: 1 Ma. ekakova. Viharati tyassa manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva [1]- upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tānissa na bahudeva uppajjanti appābādho hoti catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti. {104.1} Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti ahaṃ hi 2- bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi appaṃ ayācito yehi kho pana bhikkhūhi saddhiṃ viharāmi te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ @Footnote: 1 Po. bahulaṃ . 2 Po. Yu. hisaddo na dissati. Amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tāni me na bahudeva uppajjanti appābādhohamasmi catunnaṃ [1]- jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī āsavānaṃ khayā .pe. sacchikatvā upasampajja viharāmi . yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti.The Pali Tipitaka in Roman Character Volume 22 page 147-149. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3101 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3101 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=104&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=104 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=104 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1046 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1046 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]