บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[106] Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca kittāvatā nu kho bhante bhikkhusaṅgho viharanto phāsuṃ vihareyyāti . yato kho ānanda bhikkhu attanā [1]- sīlasampanno hoti no paraṃ adhisīle sampavattā ettāvatāpi kho ānanda bhikkhusaṅgho viharanto phāsuṃ vihareyyāti. {106.1} Siyā pana bhante aññopi pariyāyo yathā bhikkhusaṅgho viharanto phāsuṃ vihareyyāti . siyā ānandāti 2- bhagavā avoca yato kho ānanda bhikkhu attanā ca sīlasampanno hoti no paraṃ adhisīle sampavattā attānupekkhī ca hoti no parānupekkhī ettāvatāpi kho ānanda bhikkhusaṅgho viharanto phāsuṃ vihareyyāti. {106.2} Siyā pana bhante aññopi pariyāyo yathā bhikkhusaṅgho viharanto phāsuṃ vihareyyāti . siyā ānandāti bhagavā avoca yato kho ānanda bhikkhu attanā ca sīlasampanno hoti no paraṃ adhisīle sampavattā attānupekkhī ca hoti no parānupekkhī appaññāto ca hoti tena 3- appaññātikena 4- no paritassati ettāvatāpi kho ānanda @Footnote: 1 Po. Yu. ca. 2 Ma. siyā ānanda yato kho. 3 Ma. tena ca. @4 Ma. apupaññātakena. ito paraṃ īdisameva. Bhikkhusaṅgho viharanto phāsuṃ vihareyyāti. {106.3} Siyā pana bhante aññopi pariyāyo yathā bhikkhusaṅgho viharanto phāsuṃ vihareyyāti . siyā ānandāti 1- bhagavā avoca yato kho ānanda bhikkhu attanā ca sīlasampanno hoti no paraṃ adhisīle sampavattā attānupekkhī ca hoti no parānupekkhī appaññāto ca hoti tena appaññātikena no paritassati catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ettāvatā 2- kho ānanda bhikkhusaṅgho viharanto phāsuṃ vihareyyāti. {106.4} Siyā pana bhante aññopi pariyāyo yathā bhikkhusaṅgho viharanto phāsuṃ vihareyyāti . siyā ānandāti bhagavā avoca yato kho ānanda bhikkhu attanā ca sīlasampanno hoti no paraṃ adhisīle sampavattā attānupekkhī ca hoti no parānupekkhī appaññāto ca hoti tena appaññātikena no paritassati catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ettāvatā kho ānanda bhikkhusaṅgho viharanto phāsuṃ vihareyya . imamhā cāhaṃ ānanda phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti vadāmīti. @Footnote: 1 Ma. siyā ānanda yato kho . 2 Ma. ettāvatāpi.The Pali Tipitaka in Roman Character Volume 22 page 150-151. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3150 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3150 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=106&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=106 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=106 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1055 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1055 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]