ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [106]   Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ    nisinno
kho   āyasmā   ānando   bhagavantaṃ   etadavoca   kittāvatā  nu  kho
bhante  bhikkhusaṅgho  viharanto  phāsuṃ  vihareyyāti  .  yato  kho  ānanda
bhikkhu  attanā  [1]-  sīlasampanno  hoti  no  paraṃ  adhisīle  sampavattā
ettāvatāpi kho ānanda bhikkhusaṅgho viharanto phāsuṃ vihareyyāti.
     {106.1}  Siyā  pana  bhante  aññopi  pariyāyo  yathā bhikkhusaṅgho
viharanto  phāsuṃ  vihareyyāti  .  siyā  ānandāti 2- bhagavā avoca yato
kho   ānanda  bhikkhu  attanā  ca  sīlasampanno  hoti  no  paraṃ  adhisīle
sampavattā   attānupekkhī   ca   hoti   no  parānupekkhī  ettāvatāpi
kho ānanda bhikkhusaṅgho viharanto phāsuṃ vihareyyāti.
     {106.2}  Siyā  pana  bhante  aññopi  pariyāyo  yathā bhikkhusaṅgho
viharanto  phāsuṃ  vihareyyāti  .  siyā  ānandāti bhagavā avoca yato kho
ānanda  bhikkhu  attanā  ca  sīlasampanno  hoti no paraṃ adhisīle sampavattā
attānupekkhī  ca  hoti  no  parānupekkhī  appaññāto  ca hoti tena 3-
appaññātikena    4-   no   paritassati   ettāvatāpi   kho   ānanda
@Footnote: 1 Po. Yu. ca. 2 Ma. siyā ānanda yato kho. 3 Ma. tena ca.
@4 Ma. apupaññātakena. ito paraṃ īdisameva.
Bhikkhusaṅgho viharanto phāsuṃ vihareyyāti.
     {106.3}  Siyā  pana  bhante  aññopi  pariyāyo  yathā bhikkhusaṅgho
viharanto  phāsuṃ  vihareyyāti  .  siyā  ānandāti 1- bhagavā avoca yato
kho   ānanda  bhikkhu  attanā  ca  sīlasampanno  hoti  no  paraṃ  adhisīle
sampavattā   attānupekkhī   ca  hoti  no  parānupekkhī  appaññāto  ca
hoti    tena    appaññātikena   no   paritassati   catunnañca   jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī ettāvatā 2- kho ānanda bhikkhusaṅgho viharanto phāsuṃ vihareyyāti.
     {106.4}  Siyā  pana  bhante  aññopi  pariyāyo  yathā bhikkhusaṅgho
viharanto  phāsuṃ  vihareyyāti  .  siyā  ānandāti bhagavā avoca yato kho
ānanda  bhikkhu  attanā  ca  sīlasampanno  hoti no paraṃ adhisīle sampavattā
attānupekkhī   ca  hoti  no  parānupekkhī  appaññāto  ca  hoti  tena
appaññātikena    no   paritassati   catunnañca   jhānānaṃ   ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānañca   khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ    abhiññā    sacchikatvā   upasampajja   viharati   ettāvatā   kho
ānanda   bhikkhusaṅgho   viharanto   phāsuṃ   vihareyya   .  imamhā  cāhaṃ
ānanda   phāsuvihārā   añño   phāsuvihāro  uttaritaro  vā  paṇītataro
vā natthīti vadāmīti.
@Footnote: 1 Ma. siyā ānanda yato kho .  2 Ma. ettāvatāpi.



             The Pali Tipitaka in Roman Character Volume 22 page 150-151. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3150              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3150              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=106&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1055              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1055              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]