บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[22] So vata bhikkhave bhikkhu agāravo appatisso asabhāgavuttiko sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatīti netaṃ ṭhānaṃ vijjati ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatīti netaṃ ṭhānaṃ vijjati sekhaṃ dhammaṃ aparipūretvā sīlakkhandhaṃ paripūressatīti netaṃ ṭhānaṃ vijjati sīlakkhandhaṃ aparipūretvā samādhikkhandhaṃ paripūressatīti netaṃ ṭhānaṃ vijjati samādhikkhandhaṃ aparipūretvā paññākkhandhaṃ paripūressatīti netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu sagāravo sappatisso sabhāgavuttiko sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatīti ṭhānametaṃ vijjati ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatīti ṭhānametaṃ vijjati sekhaṃ dhammaṃ paripūretvā sīlakkhandhaṃ paripūressatīti ṭhānametaṃ vijjati sīlakkhandhaṃ paripūretvā Samādhikkhandhaṃ paripūressatīti ṭhānametaṃ vijjati samādhikkhandhaṃ paripūretvā paññākkhandhaṃ paripūressatīti ṭhānametaṃ vijjatīti.The Pali Tipitaka in Roman Character Volume 22 page 16-17. https://84000.org/tipitaka/read/roman_read.php?B=22&A=321 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=321 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=22&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=22 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=22 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=131 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=131 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]