![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Gilānavaggo tatiyo [121] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami addasā kho bhagavā aññataraṃ bhikkhuṃ dubbalaṃ gilānakaṃ disvā paññatte āsane nisīdi nisajja kho bhagavā bhikkhū āmantesi yaṅkañci 4- bhikkhave dubbalaṃ gilānakaṃ pañca dhammā na vijahanti tassetaṃ pāṭikaṅkhaṃ nacirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati 5- katame pañca idha bhikkhave @Footnote: 1 Ma. Yu. sammāsatinī . 2 Ma. Yu. casadado na dissati . 3 Ma. Yu. vāyamāti. @4 Ma. Yu. yaṅkiñci . 5 Ma. viharissatīti. Bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti yaṅkañci bhikkhave dubbalaṃ gilānakaṃ ime pañca dhammā na vijahanti tassetaṃ pāṭikaṅkhaṃ nacirasseva āsavānaṃ khayā .pe. sacchikatvā upasampajja viharissatīti.The Pali Tipitaka in Roman Character Volume 22 page 160-161. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3361 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3361 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=121&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=121 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=121 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]