ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [140]   Pañcahi   bhikkhave   aṅgehi  samannāgato  rañño  nāgo
rājāraho   hoti   rājabhoggo   rañño   aṅgantveva   saṅkhaṃ   gacchati
katamehi  pañcahi  idha  bhikkhave  rañño  nāgo  sotā  ca  hoti hantā ca
rakkhitā   ca  khantā  ca  gantā  ca  .  kathañca  bhikkhave  rañño  nāgo
sotā   hoti   idha   bhikkhave   rañño   nāgo  yamenaṃ  hatthidammasārathi
kāraṇaṃ   kāreti  yadi  vā  katapubbaṃ  yadi  vā  akatapubbaṃ  taṃ  aṭṭhikatvā
manasikatvā   sabbaṃ   cetasā   samannāharitvā  ohitasoto  suṇāti  evaṃ
kho   bhikkhave  rañño  nāgo  sotā  hoti  .  kathañca  bhikkhave  rañño
nāgo  hantā  hoti  idha  bhikkhave  rañño  nāgo  saṅgāmagato  hatthimpi
hanati   1-   hatthārūhampi   hanati   assampi   hanati   assārūhampi  hanati
rathampi   hanati   rathikampi   2-   hanati   pattikampi   hanati   evaṃ   kho
bhikkhave rañño nāgo hantā hoti.
     {140.1}   Kathañca   bhikkhave   rañño   nāgo   rakkhitā   hoti
idha   bhikkhave   rañño  nāgo  saṅgāmagato  rakkhati  purimaṃ  kāyaṃ  rakkhati
pacchimaṃ  kāyaṃ  rakkhati  purime  pāde  rakkhati  pacchime  pāde  rakkhati sīsaṃ
rakkhati   kaṇṇe   rakkhati   dante  rakkhati  soṇḍaṃ  rakkhati  vāladhiṃ  rakkhati
hatthārūhaṃ   evaṃ   kho   bhikkhave   rañño   nāgo   rakkhitā  hoti .
@Footnote: 1 Yu. hanti .  2 Yu. rathāruhampi.

--------------------------------------------------------------------------------------------- page182.

Kathañca bhikkhave rañño nāgo khantā hoti idha bhikkhave rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ evaṃ kho bhikkhave rañño nāgo khantā hoti. Kathañca bhikkhave rañño nāgo gantā hoti idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathi disaṃ peseti yadi vā gatapubbaṃ yadi vā agatapubbaṃ taṃ khippaññeva gantā hoti evaṃ kho bhikkhave rañño nāgo gantā hoti. Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati . evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa katamehi pañcahi idha bhikkhave bhikkhu sotā ca hoti hantā ca rakkhitā ca khantā ca gantā ca. {140.2} Kathañca bhikkhave bhikkhu sotā hoti idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbaṃ cetasā samannāharitvā ohitasoto dhammaṃ suṇāti evaṃ kho bhikkhave bhikkhu sotā hoti . kathañca bhikkhave bhikkhu hantā hoti idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... Uppannaṃ vihiṃsāvitakkaṃ ... uppannuppanne pāpake akusale dhamme

--------------------------------------------------------------------------------------------- page183.

Nādhivāseti pajahati vinodeti hanati 1- byantīkaroti ... anabhāvaṃ gameti evaṃ kho bhikkhave bhikkhu hantā hoti . kathañca bhikkhave bhikkhu rakkhitā hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu rakkhitā hoti. {140.3} Kathañca bhikkhave bhikkhu khantā hoti idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa- samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti evaṃ kho bhikkhave bhikkhu khantā hoti. Kathañca bhikkhave bhikkhu gantā hoti idha bhikkhave bhikkhu yā sā disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ taṃ khippaññeva gantā hoti evaṃ kho bhikkhave @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page184.

Bhikkhu gantā hoti . imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Rājavaggo catuttho. Tassuddānaṃ cakkānuvattanā rājā yassaṃ disaṃ dve ca 1- patthanā appaṃ supati bhattādā 2- akkhamo sotavena 3- cāti. ------------


             The Pali Tipitaka in Roman Character Volume 22 page 181-184. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3793&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3793&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=140&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=140              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1207              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1207              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]