ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [24]    Dussīlassa    bhikkhave    sīlavipannassa   hatūpaniso   hoti
sammāsamādhi    sammāsamādhimhi    asati    sammāsamādhivipannassa   hatūpanisaṃ
hoti   yathābhūtañāṇadassanaṃ   yathābhūtañāṇadassane   asati  yathābhūtañāṇadassana-
vipannassa     hatūpaniso     hoti     nibbidāvirāgo    nibbidāvirāge
asati     nibbidāvirāgavipannassa     hatūpanisaṃ    hoti    vimuttiñāṇadassanaṃ
seyyathāpi   bhikkhave   rukkho   sākhāpalāsavipanno  tassa  pappaṭikāpi  na
pāripūriṃ   gacchati   tacopi   na   pāripūriṃ   gacchati  pheggupi  na  pāripūriṃ
gacchati   sāropi  na  pāripūriṃ  gacchati  evameva  kho  bhikkhave  dussīlassa
sīlavipannassa     hatūpaniso     hoti     sammāsamādhi     sammāsamādhimhi
asati     sammāsamādhivipannassa     hatūpanisaṃ    hoti    yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassane     asati     yathābhūtañāṇadassanavipannassa     hatūpaniso
hoti    nibbidāvirāgo    nibbidāvirāge   asati   nibbidāvirāgavipannassa
hatūpanisaṃ    hoti    vimuttiñāṇadassanaṃ   sīlavato   bhikkhave   sīlasampannassa
upanissayasampanno     hoti     sammāsamādhi     sammāsamādhimhi     sati
sammāsamādhisampannassa     upanissayasampannaṃ     hoti    yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassane           sati          yathābhūtañāṇadassanasampannassa
upanissayasampanno       hoti       nibbidāvirāgo      nibbidāvirāge
sati        nibbidāvirāgasampannassa        upanissayasampannaṃ       hoti
vimuttiñāṇadassanaṃ    seyyathāpi    bhikkhave   rukkho   sākhāpalāsasampanno
tassa      pappaṭikāpi      pāripūriṃ     gacchati     tacopi     pāripūriṃ
gacchati    pheggupi    pāripūriṃ    gacchati    sāropi    pāripūriṃ   gacchati
Evameva    kho   bhikkhave   sīlavato   sīlasampannassa   upanissayasampanno
hoti     sammāsamādhi    sammāsamādhimhi    sati    sammāsamādhisampannassa
upanissayasampannaṃ    hoti    yathābhūtañāṇadassanaṃ   yathābhūtañāṇadassane   sati
yathābhūtañāṇadassanasampannassa    upanissayasampanno    hoti   nibbidāvirāgo
nibbidāvirāge    sati   nibbidāvirāgasampannassa   upanissayasampannaṃ   hoti
vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 22 page 21-22. https://84000.org/tipitaka/read/roman_read.php?B=22&A=411              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=411              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=24              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=146              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=146              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]