ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [26]    Pañcimāni    bhikkhave   vimuttāyatanāni   yattha   bhikkhuno
appamattassa   ātāpino   pahitattassa   viharato   avimuttaṃ   vā   cittaṃ
vimuccati    aparikkhīṇā   vā   āsavā   parikkhayaṃ   gacchanti   ananuppattaṃ
vā   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti   katamāni  pañca  idha  bhikkhave
bhikkhuno  satthā  dhammaṃ  deseti  aññataro  vā  garuṭṭhāniyo  sabrahmacārī
yathā    yathā    bhikkhave    tassa   bhikkhuno   satthā   dhammaṃ   deseti

--------------------------------------------------------------------------------------------- page23.

Aññataro vā garuṭṭhāniyo sabrahmacārī tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ 1- jāyati pamuditassa pīti jāyati pitimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ bhikkhave paṭhamaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti. {26.2} Puna caparaṃ bhikkhave bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti yathā yathā bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ bhikkhave dutiyaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa .pe. Yogakkhemaṃ anupāpuṇāti. {26.3} Puna caparaṃ bhikkhave bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī napi 2- yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti yathā yathā @Footnote: 1 Ma. sabbavāresu pāmojjaṃ . 2 Ma. nāpi. sabbavāseupi īdisameva.

--------------------------------------------------------------------------------------------- page24.

Bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ bhikkhave tatiyaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino .pe. Yogakkhemaṃ anupāpuṇāti. {26.4} Puna caparaṃ bhikkhave bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī napi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti napi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti 1- manasānupekkhati yathā yathā bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ bhikkhave catutthaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa .pe. Yogakkhemaṃ anupāpuṇāti. {26.5} Puna caparaṃ bhikkhave bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī napi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ @Footnote: 1 Po. Yu. anuvicarati. aparampi īdisameva.

--------------------------------------------------------------------------------------------- page25.

Deseti napi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti napi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati apica khvassa aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya yathā yathā bhikkhave bhikkhuno aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ bhikkhave pañcamaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa .pe. yogakkhemaṃ anupāpuṇāti. {26.6} Imāni kho bhikkhave pañca vimuttāyatanāni yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.


             The Pali Tipitaka in Roman Character Volume 22 page 22-25. https://84000.org/tipitaka/read/roman_read.php?B=22&A=446&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=446&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=26&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=26              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=168              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=168              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]