![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[164] Tatra kho āyasmā sārīputto bhikkhū āmantesi .pe. Pañcahāvuso dhammehi samannāgato bhikkhu alaṃsājīvo sabrahamacārīnaṃ katamehi pañcahi idhāvuso bhikkhu attanā ca sīlasampanno @Footnote: 1 Ma. ayaṃ pāṭho natthi. Hoti sīlasampadākathāya ca kataṃ 1- pañhaṃ byākattā hoti attanā ca samādhisampanno hoti samādhisampadākathāya ca kataṃ pañhaṃ byākattā hoti attanā ca paññāsampanno hoti paññāsampadākathāya ca kataṃ pañhaṃ byākattā hoti attanā ca vimuttisampanno hoti vimuttisampadākathāya ca kataṃ pañhaṃ byākattā hoti attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadākathāya ca kataṃ pañhaṃ byākattā hoti imehi kho āvuso pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnanti.The Pali Tipitaka in Roman Character Volume 22 page 212-213. https://84000.org/tipitaka/read/roman_read.php?B=22&A=4472 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=4472 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=164&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=164 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=164 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]