ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [174]   Athakho  anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ    kho    anāthapiṇḍikaṃ    gahapatiṃ    bhagavā    etadavoca   pañca
gahapati   bhayāni   verāni   appahāya   dussīlo   iti   vuccati  nirayañca
upapajjati    katamāni    pañca    pāṇātipātaṃ    adinnādānaṃ    kāmesu
micchācāraṃ   musāvādaṃ   surāmerayamajjapamādaṭṭhānaṃ   imāni   kho  gahapati
pañca   bhayāni   verāni   appahāya   dussīlo   iti   vuccati   nirayañca
upapajjati.
     {174.1}   Pañca   gahapati   bhayāni  verāni  pahāya  sīlavā  iti
vuccati   sugatiñca   upapajjati   katamāna   pañca  pāṇātipātaṃ  adinnādānaṃ
kāmesu    micchācāraṃ    musāvādaṃ    surāmerayamajjapamādaṭṭhānaṃ   imāni
kho   gahapati   pañca   bhayāni   verāni   pahāya   sīlavā   iti  vuccati
sugatiñca   upapajjati  .  yaṃ  gahapati  pāṇātipātī  1-  pāṇātipātapaccayā
diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Cetasikampi    dukkhaṃ   domanassaṃ   paṭisaṃvedeti   pāṇātipātā   paṭivirato
neva   diṭṭhadhammikaṃ  bhayaṃ  veraṃ  pasavati  na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati
na   cetasikaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  pāṇātipātā  paṭiviratassa
evantaṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  .  yaṃ  gahapati  adinnādāyī  ... Yaṃ
gahapati  kāmesu  micchācārī  ...  yaṃ  gahapati  musāvādī  ...  yaṃ gahapati
surāmerayamajjapamādaṭṭhāyī   surāmerayamajjapamādaṭṭhānapaccayā  diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ   veraṃ   pasavati   cetasikampi
dukkhaṃ    domanassaṃ   paṭisaṃvedeti   surāmerayamajjapamādaṭṭhānā   paṭivirato
neva   diṭṭhadhammikaṃ  bhayaṃ  veraṃ  pasavati  na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati
na  cetasikaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  surāmerayamajjapamādaṭṭhānā
paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hotīti.
         Yo pāṇamatipāteti 1-            musāvādañca bhāsati
         loke adinnaṃ ādiyati             paradārañca gacchati
         surāmerayapānañca                  yo naro anuyuñjati
         appahāya pañca verāni           dussīlo iti vuccati
         kāyassa bhedā duppañño       nirayaṃ sopapajjati 2-.
         Yo pāṇaṃ nātipāteti              musāvādaṃ na bhāsati
         loke adinnaṃ nādiyati             paradāraṃ na gacchati
         surāmerayapānañca                   yo naro nānuyuñjati
         pahāya pañca verāni                sīlavā iti vuccati
@Footnote: 1 Yu. pāṇamatimāteti .  2 Po. Yu. so upapajjati.
         Kāyassa bhedā sappañño       sugatiṃ sopapajjatīti 1-.



             The Pali Tipitaka in Roman Character Volume 22 page 228-230. https://84000.org/tipitaka/read/roman_read.php?B=22&A=4804              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=4804              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=174&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=174              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=174              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1503              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1503              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]