![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Araññavaggo catuttho [181] Pañcime bhikkhave āraññakā 3- katame pañca mandattā momūhattā āraññako hoti pāpiccho icchāpakato āraññako hoti ummādā cittakkhepā āraññako hoti vaṇṇitaṃ buddhehi buddhasāvakehīti āraññako hoti appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti ime kho bhikkhave pañca āraññakā . imesaṃ kho bhikkhave pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti @Footnote: 1 Po. Ma. uttaruttari . 2 Ma. āraññikā. sabbattha īdisameva. Ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍo 1- tattha aggamakkhāyati evameva kho bhikkhave imesaṃ pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.The Pali Tipitaka in Roman Character Volume 22 page 245-246. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5168 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5168 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=181&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=181 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=181 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1580 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1580 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]