ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

suttaso   yadi   geyyaso  yadi  veyyākaraṇaso  yadi  abbhutadhammaso  tato
tato adhigacchati pāmujjaṃ adhigacchati somanassaṃ.
     {194.4}  Seyyathāpi  bho  puriso ābādhiko dukkhito bāḷhagilāno
tassa  kusalo  bhisako ṭhānaso ābādhaṃ nīhareyya evameva kho bho yato yato
tassa  bhoto  gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi  geyyaso  yadi
veyyākaraṇaso    yadi   abbhutadhammaso   tato   tato   sokaparidevadukkha-
domanassupāyāsā   abbhatthaṃ   gacchanti   .   seyyathāpi  bho  pokkharaṇī
acchodakā   sātodakā   sītodakā   setodakā  4-  supatiṭṭhā  ramaṇīyā
atha   puriso   āgaccheyya   ghammābhitatto  ghammapareto  kilanto  tasito
@Footnote: 1 Ma. Yu. puthusamaṇabrāhmaṇappavādānaṃ .  2 Po. labhetheva .  3 Ma. Yu. soti atthi.
@4 Ma. setakā.

--------------------------------------------------------------------------------------------- page265.

Pipāsito so taṃ pokkharaṇiṃ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambheyya evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato sabbadarathakilamathapariḷāhā paṭippassambhantīti. {194.5} Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa . Abhikkantaṃ bho piṅgiyāni abhikkantaṃ bho piṅgiyāni seyyathāpi bho piṅgiyāni nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva 1- bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito. Esāhaṃ bho piṅgiyāni taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ piṅgayānī dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 22 page 264-265. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5581&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5581&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=194&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=194              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=194              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1670              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1670              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]