![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[198] Pañcahi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ca ananuvajjā 1- viññūnaṃ katamehi pañcahi kālena ca bhāsitā hoti saccā ca bhāsitā hoti saṇhā ca bhāsitā hoti atthasañhitā ca bhāsitā hoti mettacittena ca bhāsitā hoti . imehi kho bhikkhave pañcahi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ca ananuvajjā 1- viññūnanti.The Pali Tipitaka in Roman Character Volume 22 page 271. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5724 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5724 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=198&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=198 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=198 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]