![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[227] Pañcime bhikkhave ādīnavā bhogesu katame pañca aggisādhāraṇā bhogā udakasādhāraṇā bhogā rājasādhāraṇā bhogā corasādhāraṇā bhogā appiyehi dāyādehi sādhāraṇā bhogā ime kho bhikkhave pañca ādīnavā bhogesu . pañcime bhikkhave ānisaṃsā bhogesu katame pañca bhoge nissāya attānaṃ sukheti pīṇeti @Footnote: 1 Po. Ma. Yu. aññataraṃ vā saṅkiliṭṭhaṃ. Sammā sukhaṃ pariharati mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ ime kho bhikkhave pañca ānisaṃsā bhogesūti.The Pali Tipitaka in Roman Character Volume 22 page 287-288. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6070 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6070 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=227&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=227 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=227 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]