![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Āvāsikavaggo catuttho [231] Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti katamehi pañcahi na ākappasampanno hoti na vattasampanno na bahussuto hoti na sutadharo na paṭisallekhitā hoti na paṭisallānārāmo na kalyāṇārāmo 1- na kalyāṇavāco hoti na kalyāṇavākkaraṇo duppañño hoti jaḷo eḷamūgo imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti . pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti katamehi pañcahi ākappasampanno hoti vattasampanno bahussuto hoti sutadharo paṭisallekhitā hoti paṭisallānārāmo kalyāṇārāmo 1- kalyāṇavāco hoti kalyāṇavākkaraṇo paññavā hoti ajaḷo aneḷamūgo imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotīti.The Pali Tipitaka in Roman Character Volume 22 page 290. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6117 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6117 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=231&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=231 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=231 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2053 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2053 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]