![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Duccaritavaggo pañcamo [241] Pañcime bhikkhave ādīnavā duccarite katame pañca attāpi attānaṃ upavadati anuvicca viññū garahanti pāpako kittisaddo abbhuggacchati sammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ime kho bhikkhave pañca ādīnavā duccarite . pañcime bhikkhave ānisaṃsā sucarite katame pañca attāpi attānaṃ na upavadati anuvicca viññū pasaṃsanti kalyāṇo kittisaddo abbhuggacchati asammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ime kho bhikkhave pañca ānisaṃsā sucariteti.The Pali Tipitaka in Roman Character Volume 22 page 296. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6238 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6238 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=241&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=241 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=241 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2072 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2072 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]