บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[284] 13 Chayimā bhikkhave nissāraṇiyā dhātuyo katamā cha idha bhikkhave bhikkhu evaṃ vadeyya mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa byāpādo cittaṃ pariyādāya ṭhassatīti 1- netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso byāpādassa yadidaṃ mettā cetovimutti 2-. {284.1} Idha pana bhikkhave bhikkhu evaṃ vadeyya karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ @Footnote: 1 Ma. itisaddo natthi . 2 Ma. cetovimuttīti. Āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa vihesā cittaṃ pariyādāya ṭhassatīti 1- netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso vihesāya yadidaṃ karuṇā cetovimutti 2-. {284.2} Idha pana bhikkhave bhikkhu evaṃ vadeyya muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me arati cittaṃ pariyādāya tiṭṭhatīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa arati cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso aratiyā yadidaṃ muditā cetovimutti. {284.3} Idha pana bhikkhave bhikkhu evaṃ vadeyya upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya @Footnote: 1 Ma. itisaddo natthi . 2 Ma. cetovimuttīti. Anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa rāgo cittaṃ pariyādāya ṭhassatīti 1- netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso rāgassa yadidaṃ upekkhā cetovimutti 2-. {284.4} Idha pana bhikkhave bhikkhu evaṃ vadeyya animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me nimittānusāri viññāṇaṃ hotīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa nimittānusāri viññāṇaṃ bhavissatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimutti 2-. {284.5} Idha pana bhikkhave bhikkhu evaṃ vadeyya asmīti kho me vigate 3- ayamahamasmīti ca na samanupassāmi atha ca pana me vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ asmīti vigate ayamahamasmīti ca asamanupassato 4- atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso vicikicchākathaṃkathāsallassa yadidaṃ asmīti mānasamugghāto . @Footnote: 1 Ma. itisaddo natthi . 2 Ma. cetovimuttīti . 3 Ma. Yu. vigataṃ .... @4 Ma. Yu. na samanupassato. Imā kho bhikkhave cha nissāraṇiyā 1- dhātuyoti.The Pali Tipitaka in Roman Character Volume 22 page 324-327. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6808 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6808 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=284&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=264 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=284 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2326 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2326 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]