ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [284]  13  Chayimā  bhikkhave  nissāraṇiyā  dhātuyo  katamā cha idha
bhikkhave  bhikkhu  evaṃ  vadeyya  mettā  hi  kho  me cetovimutti bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  atha
ca  pana  me  byāpādo  cittaṃ  pariyādāya  tiṭṭhatīti  so  mā hevantissa
vacanīyo  mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ  abbhācikkhi na hi sādhu
bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ  vadeyya  aṭṭhānametaṃ  āvuso
anavakāso  yaṃ  mettāya  cetovimuttiyā  bhāvitāya  bahulīkatāya yānīkatāya
vatthukatāya  anuṭṭhitāya  paricitāya  susamāraddhāya  atha  ca panassa byāpādo
cittaṃ  pariyādāya  ṭhassatīti  1-  netaṃ  ṭhānaṃ  vijjati nissaraṇañhetaṃ āvuso
byāpādassa yadidaṃ mettā cetovimutti 2-.
     {284.1}  Idha  pana  bhikkhave  bhikkhu evaṃ vadeyya karuṇā hi kho me
cetovimutti   bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā  atha  ca  pana  me  vihesā  cittaṃ pariyādāya tiṭṭhatīti so mā
hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ abbhācikkhi
na  hi  sādhu  bhagavato  abbhakkhānaṃ  na  hi bhagavā evaṃ vadeyya aṭṭhānametaṃ
@Footnote: 1 Ma. itisaddo natthi .  2 Ma. cetovimuttīti.
Āvuso   anavakāso   yaṃ  karuṇāya  cetovimuttiyā  bhāvitāya  bahulīkatāya
yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya   susamāraddhāya  atha  ca
panassa   vihesā   cittaṃ   pariyādāya  ṭhassatīti  1-  netaṃ  ṭhānaṃ  vijjati
nissaraṇañhetaṃ āvuso vihesāya yadidaṃ karuṇā cetovimutti 2-.
     {284.2}  Idha  pana  bhikkhave  bhikkhu evaṃ vadeyya muditā hi kho me
cetovimutti    bhāvitā    bahulīkatā    yānīkatā   vatthukatā   anuṭṭhitā
paricitā  susamāraddhā  atha  ca  pana  me  arati  cittaṃ  pariyādāya tiṭṭhatīti
so  mā  hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya   aṭṭhānametaṃ   āvuso  anavakāso  yaṃ  muditāya  cetovimuttiyā
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya   atha   ca  panassa  arati  cittaṃ  pariyādāya  ṭhassatīti  netaṃ
ṭhānaṃ    vijjati    nissaraṇañhetaṃ    āvuso    aratiyā   yadidaṃ   muditā
cetovimutti.
     {284.3}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  upekkhā  hi
kho  me  cetovimutti  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā   susamāraddhā   atha   ca   pana   me  rāgo  cittaṃ  pariyādāya
tiṭṭhatīti  so  mā  hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca  mā
bhagavantaṃ   abbhācikkhi   na  hi  sādhu  bhagavato  abbhakkhānaṃ  na  hi  bhagavā
evaṃ    vadeyya   aṭṭhānametaṃ   āvuso   anavakāso   yaṃ   upekkhāya
cetovimuttiyā     bhāvitāya     bahulīkatāya    yānīkatāya    vatthukatāya
@Footnote: 1 Ma. itisaddo natthi .  2 Ma. cetovimuttīti.
Anuṭṭhitāya   paricitāya   susamāraddhāya   atha   ca   panassa  rāgo  cittaṃ
pariyādāya   ṭhassatīti   1-   netaṃ  ṭhānaṃ  vijjati  nissaraṇañhetaṃ  āvuso
rāgassa yadidaṃ upekkhā cetovimutti 2-.
     {284.4}  Idha  pana bhikkhave bhikkhu evaṃ vadeyya animittā hi kho me
cetovimutti   bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā  atha  ca  pana  me  nimittānusāri  viññāṇaṃ  hotīti  so  mā
hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ abbhācikkhi
na  hi  sādhu  bhagavato  abbhakkhānaṃ  na  hi bhagavā evaṃ vadeyya aṭṭhānametaṃ
āvuso  anavakāso  yaṃ  animittāya  cetovimuttiyā  bhāvitāya  bahulīkatāya
yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya   susamāraddhāya  atha  ca
panassa    nimittānusāri    viññāṇaṃ    bhavissatīti   netaṃ   ṭhānaṃ   vijjati
nissaraṇañhetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimutti 2-.
     {284.5} Idha pana bhikkhave bhikkhu evaṃ vadeyya asmīti kho me vigate 3-
ayamahamasmīti  ca  na  samanupassāmi  atha  ca  pana  me  vicikicchākathaṃkathāsallaṃ
cittaṃ  pariyādāya  tiṭṭhatīti  so  mā  hevantissa  vacanīyo  mā  āyasmā
evaṃ  avaca  mā  bhagavantaṃ  abbhācikkhi  na hi sādhu bhagavato abbhakkhānaṃ na hi
bhagavā  evaṃ  vadeyya  aṭṭhānametaṃ  āvuso  anavakāso  yaṃ asmīti vigate
ayamahamasmīti  ca  asamanupassato  4-  atha  ca  panassa  vicikicchākathaṃkathāsallaṃ
cittaṃ    pariyādāya    ṭhassatīti    netaṃ   ṭhānaṃ   vijjati   nissaraṇañhetaṃ
āvuso    vicikicchākathaṃkathāsallassa   yadidaṃ   asmīti   mānasamugghāto  .
@Footnote: 1 Ma. itisaddo natthi .  2 Ma. cetovimuttīti .  3 Ma. Yu. vigataṃ ....
@4 Ma. Yu. na samanupassato.
Imā kho bhikkhave cha nissāraṇiyā 1- dhātuyoti.



             The Pali Tipitaka in Roman Character Volume 22 page 324-327. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6808              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6808              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=284&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=264              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=284              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2326              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2326              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]