ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [286]  15  Tatra  kho  āyasmā sārīputto bhikkhū āmantesi tathā
tathāvuso   bhikkhu   vihāraṃ   kappeti   yathā   yathāssa  vihāraṃ  kappayato
kālakiriyā   anutappā   hoti   kathañcāvuso   bhikkhu  tathā  tathā  vihāraṃ
kappeti    yathā   yathāssa   vihāraṃ   kappayato   kālakiriyā   anutappā
hoti   idhāvuso   bhikkhu   kammārāmo   hoti   kammarato   kammārāmataṃ
anuyutto  bhassārāmo  hoti  ...  niddārāmo hoti ... Saṅgaṇikārāmo
hoti   ...  saṃsaggārāmo  hoti  ...  papañcārāmo  hoti  papañcarato
@Footnote: 1 Ma. pajahāsi. ito paraṃ eseva nayo .  2 Ma. Yu. papañcamanuyutto .  3 Ma. virādhayī.
Papañcārāmataṃ   anuyutto  evaṃ  kho  āvuso  bhikkhu  tathā  tathā  vihāraṃ
kappeti    yathā   yathāssa   vihāraṃ   kappayato   kālakiriyā   anutappā
hoti   ayaṃ   vuccatāvuso   bhikkhu   sakkāyābhirato   na  pahāsi  sakkāyaṃ
sammā dukkhassa antakiriyāya.
     {286.1}     Tathā     tathā     āvuso     bhikkhu     vihāraṃ
kappeti   yathā  yathāssa  vihāraṃ  kappayato  kālakiriyā  ananutappā  hoti
kathañcāvuso   bhikkhu   tathā   tathā   vihāraṃ   kappeti   yathā   yathāssa
vihāraṃ    kappayato   kālakiriyā   ananutappā   hoti   idhāvuso   bhikkhu
na   kammārāmo   hoti   na   kammarato  na  kammārāmataṃ  anuyutto  na
bhassārāmo  hoti  .pe.  na  niddārāmo  hoti [1]- na saṅgaṇikārāmo
hoti  [1]-  na  saṃsaggārāmo  hoti  .pe.  na  papañcārāmo  hoti na
papañcarato   na   papañcārāmataṃ   anuyutto   evaṃ   kho  āvuso  bhikkhu
tathā  tathā  vihāraṃ  kappeti  yathā  yathāssa  vihāraṃ  kappayato kālakiriyā
ananutappā   hoti   ayaṃ   vuccatāvuso   bhikkhu   nibbānābhirato   pahāsi
sakkāyaṃ sammā dukkhassa antakiriyāyāti.
         Yo papañcaṃ anuyutto           papañcābhirato mago
         virādhayi so nibbānaṃ             yogakkhemaṃ anuttaraṃ.
         Yo ca papañcaṃ hitvāna          nippapañcapade rato
         ārādhayi so nibbānaṃ           yogakkhemaṃ anuttaranti.



             The Pali Tipitaka in Roman Character Volume 22 page 328-329. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6903              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6903              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=286&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=266              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=286              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2363              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2363              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]