ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [288]   17   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa     ārāme    .    atha   kho   bhagavā   sāyaṇhasamayaṃ
paṭisallānā       vuṭṭhito       yenupaṭṭhānasālā        tenupasaṅkami
upasaṅkamitvā    paññatte    āsane    nisīdi    .   āyasmāpi   kho
sārīputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito   yenupaṭṭhānasālā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Āyasmāpi    kho    mahāmoggallāno   āyasmāpi   kho   mahākassapo
āyasmāpi   kho  mahākaccāno  2-  āyasmāpi  kho  mahākoṭṭhiko  3-
āyasmāpi     kho     mahācundo    āyasmāpi    kho    mahākappino
āyasmāpi    kho   anuruddho   āyasmāpi   kho   revato   āyasmāpi
@Footnote: 1 Ma. viharanti .  2 Po. Ma. kaccāyano .  3 Yu. mahākoṭṭhito.
Kho   ānando   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yenupaṭṭhānasālā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Atha   kho  bhagavā  bahudeva  rattiṃ  nisajjāya  vītināmetvā  uṭṭhāyāsanā
vihāraṃ   pāvisi   .   tepi   kho  āyasmanto  acirapakkantassa  bhagavato
uṭṭhāyāsanā yathāvihāraṃ agamaṃsu.
     {288.1}  Ye  pana  tattha  bhikkhū navā acirapabbajitā adhunāgatā imaṃ
dhammavinayaṃ  te  yāva  suriyassuggamanā  1-  kākacchamānā  supiṃsu. Addasā
kho  bhagavā  dibbena  cakkhunā  visuddhena atikkantamānusakena te bhikkhū yāva
suriyassuggamanā   1-   kākacchamāne   supante  disvā  yenupaṭṭhānasālā
tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  nisajja  kho  bhagavā
bhikkhū āmantesi
     {288.2}  kahaṃ  nu  kho  bhikkhave  sārīputto kahaṃ moggallāno 2-
kahaṃ    mahākassapo    kahaṃ    mahākaccāno   kahaṃ   mahākoṭṭhiko   kahaṃ
mahācundo   kahaṃ   mahākappino   kahaṃ   anuruddho   kahaṃ   revato   kahaṃ
ānando   kahaṃ   nu   kho  te  bhikkhave  therā  sāvakā  gatāti  tepi
kho    bhante    āyasmanto   acirapakkantassa   bhagavato   uṭṭhāyāsanā
yathāvihāraṃ   agamaṃsūti   tena   no   3-  tumhe  bhikkhave  therā  bhikkhū
navā    4-    yāva   suriyassuggamanā   kākacchamānā   supatha   taṃ   kiṃ
maññatha   bhikkhave   apinu  tumhehi  diṭṭhaṃ  vā  sutaṃ  vā  rājā  khattiyo
muddhāvasitto   5-   yāvadatthaṃ   seyyasukhaṃ   passasukhaṃ  middhasukhaṃ  anuyutto
viharanto    yāvajīvaṃ    rajjaṃ    kārento    janapadassa    vā   piyo
manāpoti  no  hetaṃ  bhante  sādhu  bhikkhave  mayāpi  kho  etaṃ  bhikkhave
@Footnote: 1 Ma. sūriyuggamanā .  2 Ma. Yu. mahāmoggallāno .  3 Po. ke nukho. Ma. kena no.
@4 Po. navāti. Ma. nāgatāti .  5 Ma. muddhābhisitto.
Neva   diṭṭhaṃ   na   sutaṃ   rājā  khattiyo  muddhāvasitto  1-  yāvadatthaṃ
seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyutto   viharanto   yāvajīvaṃ   rajjaṃ
kārento janapadassa vā piyo manāpoti
     {288.3}  taṃ  kiṃ  maññatha  bhikkhave  apinu tumhehi diṭṭhaṃ vā sutaṃ vā
raṭṭhiko   pettaniko   2-  senāpatiko  3-  gāmagāmaṇiko  pūgagāmaṇiko
yāvadatthaṃ   seyyasukhaṃ   passasukhaṃ   middhasukhaṃ   anuyutto  viharanto  yāvajīvaṃ
pūgagāmaṇikattaṃ  kārento  pūgassa  vā  piyo  manāpoti  no  hetaṃ bhante
sādhu  bhikkhave  mayāpi  kho  etaṃ  bhikkhuve  bhikkhave  neva  diṭṭhaṃ  na sutaṃ
pūgagāmaṇiko   yāvadatthaṃ  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  anuyutto  viharanto
yāvajīvaṃ pūgagāmaṇikattaṃ [4]- kārento pūgassa vā piyo manāpoti
     {288.4}  taṃ  kiṃ  maññatha  bhikkhave  apinu tumhehi diṭṭhaṃ vā sutaṃ vā
samaṇo   vā   brāhmaṇo   vā   yāvadatthaṃ  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ
anuyutto    indriyesu    aguttadvāro   bhojane   amattaññū   jāgariyaṃ
ananuyutto  avipasasako  kusalānaṃ  dhammānaṃ  pubbarattāpararattaṃ  bodhipakkhiyānaṃ
dhammānaṃ  bhāvanānuyogaṃ  ananuyutto  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharantoti   no   hetaṃ   bhante   sādhu   bhikkhave   mayāpi  kho  etaṃ
bhikkhave   neva   diṭṭhaṃ  na  sutaṃ  samaṇo  vā  brāhmaṇo  vā  yāvadatthaṃ
seyyasukhaṃ    passasukhaṃ    middhasukhaṃ   anuyutto   indriyesu   aguttadvāro
bhojane     amattaññū     jāgariyaṃ    ananuyutto   avipassako   kusalānaṃ
dhammānaṃ    pubbarattāpararattaṃ    bodhipakkhiyānaṃ    dhammānaṃ   bhāvanānuyogaṃ
@Footnote: 1 Ma. muddhābhisitto .  2 Po. vettaniko .  3 Po. Yu. senāya senāpatiko
@gāmagāmiko .  4 Ma. etthantare vāti dissati.
Ananuyutto    āsavānaṃ    khayā    anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantoti
     {288.5}   tasmā   tiha   bhikkhave   evaṃ  sikkhitabbaṃ  indriyesu
guttadvārā    bhavissāma    bhojane    mattaññuno   jāgariyaṃ   anuyuttā
vipassakā     kusalānaṃ     dhammānaṃ    pubbarattāpararattaṃ    bodhipakkhiyānaṃ
dhammānaṃ   bhāvanānuyogamanuyuttā   viharissāmāti   evañhi   vo  bhikkhave
sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 333-336. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7013              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7013              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=288&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=268              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=288              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2387              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2387              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]