บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[290] 19 Ekaṃ samayaṃ bhagavā nādike 4- viharati giñjakāvasathe 5-. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca maraṇassati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā bhāvetha no tumhe bhikkhave maraṇassatinti . evaṃ vutte aññataro @Footnote: 1 Ma. Yu. manasānupekkhamāno neva hatthiyāyī bhavissati . 2 Ma. Yu. ajjhāvasissati. @3 Yu. taṃ hissa . 4 Ma. nātike . 5 Po. gijjhakā .... Bhikkhu bhagavantaṃ etadavoca ahaṃpi 1- kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {290.1} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ 2- bhuñjāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {290.2} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro [3]- ālope saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃpi kho ahaṃ bhante bhāvemi maraṇassatinti . aññataropi kho bhikkhu bhagavantaṃ etadavoca @Footnote: 1 Ma. Yu. pisaddo natthi . 2 Ma. ekapiṇḍapātaṃ . 3 Ma. Yu. etthantare @pañcāti dissati. Ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃpi 1- kho ahaṃ bhante bhāvemi maraṇassatinti . aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {290.3} Evaṃ vutte bhagavā [2]- bhikkhū etadavoca yocāyaṃ 3- bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti yocāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti yocāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti yocāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi @Footnote: 1 Ma. Yu. pisaddo natthi . 2 Ma. Yu. etthantare teti dissati . 3 Yu. yvāyaṃ. Kareyyaṃ bahu vata me kataṃ assāti ime vuccanti bhikkhave bhikkhū pamattā viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya. {290.4} Yocāyaṃ 1- bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti yocāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ appamattā viharissāma tikkhaṃ maraṇassatiṃ bhāvessāma āsavānaṃ khayāyāti evaṃ hi vo bhikkhave sikkhitabbanti.The Pali Tipitaka in Roman Character Volume 22 page 338-341. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7129 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7129 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=290&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=270 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=290 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2408 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2408 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]