บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Anuttariyavaggo tatiyo [292] 21- Ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāmake pokkharaṇiyāyaṃ . atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca tayo me bhante dhammā bhikkhuno parihānāya saṃvattanti katame tayo kammārāmatā @Footnote: 1 Ma. nissāraṇīyaṃ . 2 Ma. soppamacchā ca . 3 Ma. dve honti maraṇassatīti. @Yu. cāti. Bhassārāmatā niddārāmatā ime kho bhante tayo dhammā bhikkhuno parihānāya saṃvattantīti . idamavoca sā devatā . samanuñño satthā ahosi . athakho sā devatā samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca tayo me bhante dhammā bhikkhuno parihānāya saṃvattanti katame tayo kammārāmatā bhassārāmatā niddārāmatā ime kho bhante tayo dhammā bhikkhuno parihānāya saṃvattantīti . idamavoca bhikkhave sā devatā idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi . tesaṃ vo bhikkhave alābhā tesaṃ dulladdhaṃ ye vo devatāpi jānanti 1- kusalehi dhammehi parihāyamāne. {292.1} Aparepi bhikkhave tayo parihāniye dhamme desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca katame ca bhikkhave tayo parihāniyā dhammā saṅgaṇikārāmatā dovacassatā pāpamittatā ime kho bhikkhave tayo parihāniyā dhammā ye hi keci bhikkhave atītamaddhānaṃ parihāyiṃsu kusalehi dhammehi sabbe te @Footnote: 1 Po. khamanti. Imeheva chahi dhammehi parihāyiṃsu kusalehi dhammehi ye 1- hi keci bhikkhave anāgatamaddhānaṃ parihāyissanti kusalehi dhammehi sabbe te imeheva chahi dhammehi parihāyissanti kusalehi dhammehi ye 1- hi keci bhikkhave etarahi parihāyanti kusalehi dhammehi sabbe te imeheva chahi dhammehi parihāyanti kusalehi dhammehīti.The Pali Tipitaka in Roman Character Volume 22 page 344-346. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7254 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7254 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=292&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=272 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=292 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2430 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2430 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]