ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [301]  30  Chayimāni bhikkhave anuttariyāni katamāni cha dassanānuttariyaṃ
savanānuttariyaṃ      lābhānuttariyaṃ     sikkhānuttariyaṃ     pāricariyānuttariyaṃ
anussatānuttariyaṃ    2-   .   katamañca   bhikkhave   dassanānuttariyaṃ   idha
bhikkhave    ekacco    hatthiratanampi    dassanāya   gacchati   assaratanampi
dassanāya    gacchati    maṇiratanampi   dassanāya   gacchati   uccāvacaṃ   vā
pana    dassanāya   gacchati   samaṇaṃ   vā   brāhmaṇaṃ   vā   micchādiṭṭhikaṃ
micchāpaṭipannaṃ    dassanāya   gacchati   atthetaṃ   bhikkhave   dassanaṃ   netaṃ
natthīti  vadāmi  tañca  kho  etaṃ  bhikkhave  dassanaṃ  hīnaṃ  gammaṃ  pothujjanikaṃ
anariyaṃ    anatthasañhitaṃ   na   nibbidāya   na   virāgāya   na   nirodhāya
@Footnote: 1 Po. dhammaṃ .  2 Po. Ma. anussatānuttariyanti.
Na   upasamāya   na   abhiññāya   na  sambodhāya  na  nibbānāya  saṃvattati
yo   kho   bhikkhave  tathāgataṃ  vā  tathāgatasāvakaṃ  vā  dassanāya  gacchati
niviṭṭhasaddho    niviṭṭhapemo   ekantagato   abhippasanno   etadānuttariyaṃ
bhikkhave   dassanānaṃ   sattānaṃ   visuddhiyā   sokaparidevānaṃ   samatikkamāya
dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya   yadidaṃ   tathāgataṃ  vā  tathāgatasāvakaṃ  vā  dassanāya  gacchati
niviṭṭhasaddho    niviṭṭhapemo    ekantagato   abhippasanno   idaṃ   vuccati
bhikkhave dassanānuttariyaṃ. Iti dassanānuttariyaṃ.
     {301.1}   Savanānuttariyañca   kathaṃ  hoti  idha  bhikkhave  ekacco
bherisaddampi   1-   savanāya   gacchati  vīṇāsaddampi  1-  savanāya  gacchati
gītasaddampi  1-  savanāya  gacchati  uccāvacaṃ  1-  vā  pana savanāya gacchati
samaṇassa    vā    brāhmaṇassa   vā   micchādiṭṭhikassa   micchāpaṭipannassa
dhammasavanāya  gacchati  atthetaṃ  bhikkhave  savanaṃ  netaṃ  natthīti  vadāmi  tañca
kho  etaṃ  bhikkhave  savanaṃ  hīnaṃ  gammaṃ  pothujjanikaṃ  anariyaṃ  anatthasañhitaṃ na
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya   na   nibbānāya  saṃvattati  yo  ca  kho  bhikkhave  tathāgatassa
vā    tathāgatasāvakassa    vā    dhammasavanāya    gacchati    niviṭṭhasaddho
niviṭṭhapemo    ekantagato    abhippasanno    etadānuttariyaṃ    bhikkhave
savanānaṃ      sattānaṃ     visuddhiyā     sokaparidevānaṃ     samatikkamāya
dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya   yadidaṃ   tathāgatassa  vā  tathāgatasāvakassa  vā  dhammasavanāya
@Footnote: 1 Po. saddassapi ... uccāvacassa.
Gacchati    niviṭṭhasaddho    niviṭṭhapemo   ekantagato   abhippasanno   idaṃ
vuccati bhikkhave savanānuttariyaṃ. Iti dassanānuttariyaṃ savanānuttariyaṃ.
     {301.2}   Lābhānuttariyañca   kathaṃ  hoti  idha  bhikkhave  ekacco
puttalābhampi   labhati  dāralābhampi  labhati  dhanalābhampi  labhati  uccāvacaṃ  vā
pana  lābhaṃ  labhati  samaṇe  vā  brāhmaṇe vā micchādiṭṭhike micchāpaṭipanne
saddhaṃ   paṭilabhati   attheso  bhikkhave  lābho  neso  natthīti  vadāmi  so
ca   kho   eso   bhikkhave  lābho  hīno  gammo  pothujjaniko  anariyo
anatthasañhito  na  nibbidāya  na  virāgāya  na  nirodhāya  na  upasamāya na
abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati   yo   ca  kho
bhikkhave  tathāgate  vā  tathāgatasāvake  vā  saddhaṃ  paṭilabhati  niviṭṭhasaddho
niviṭṭhapemo   ekantagato  abhippasanno  etadānuttariyaṃ  bhikkhave  lābhānaṃ
sattānaṃ    visuddhiyā    sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ
atthaṅgamāya  ñāyassa  adhigamāya  nibbānassa  sacchikiriyāya  yadidaṃ  tathāgate
vā   tathāgatasāvake   vā   saddhaṃ   paṭilabhati   niviṭṭhasaddho  niviṭṭhapemo
ekantagato   abhippasanno   idaṃ   vuccati   bhikkhave   lābhānuttariyaṃ  .
Iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ.
     {301.3}   Sikkhānuttariyañca   kathaṃ  hoti  idha  bhikkhave  ekacco
hatthismimpi     sikkhati     assasmimpi     sikkhati    rathasmimpi    sikkhati
dhanusmimpi     sikkhati    tharusmimpi    sikkhati    uccāvacaṃ    vā    pana
sikkhati     samaṇassa     vā     brāhmaṇassa     vā    micchādiṭṭhikassa
micchāpaṭipannassa     sikkhati    atthesā    bhikkhave    sikkhā    nesā
Natthīti  vadāmi  sā  ca  kho esā bhikkhave sikkhā hīnā gammā pothujjanikā
anariyā   anatthasañhitā   na   nibbidāya   na   virāgāya   na  nirodhāya
na  upasamāya  na  abhiññāya  na  sambodhāya  na  nibbānāya  saṃvattati  yo
ca  kho  bhikkhave  tathāgatappavedite  dhammavinaye adhisīlampi sikkhati adhicittampi
sikkhati    adhipaññampi   sikkhati   niviṭṭhasaddho   niviṭṭhapemo   ekantagato
abhippasanno    etadānuttariyaṃ   bhikkhave   sikkhānaṃ   sattānaṃ   visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
adhigamāya   nibbānassa   sacchikiriyāya  yadidaṃ  tathāgatappavedite  dhammavinaye
adhisīlampi   sikkhati  adhicittampi  sikkhati  adhipaññampi  sikkhati  niviṭṭhasaddho
niviṭṭhapemo  ekantagato  abhippasanno  idaṃ vuccati bhikkhave sikkhānuttariyaṃ.
Iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ.
     {301.4}  Pāricariyānuttariyañca  kathaṃ  hoti  idha  bhikkhave ekacco
khattiyampi     paricarati    samaṇampi    paricarati    brāhmaṇampi    paricarati
gahapatimpi  paricarati  uccāvacaṃ  vā  pana  paricarati  samaṇaṃ  vā brāhmaṇaṃ vā
micchādiṭṭhikaṃ   micchāpaṭipannaṃ   paricarati   atthesā   bhikkhave   pāricariyā
nesā  natthīti  vadāmi  sā  ca  kho esā bhikkhave pāricariyā hīnā gammā
pothujjanikā  anariyā  anatthasañhitā  na  nibbidāya  .pe.  na  nibbānāya
saṃvattati  yo  ca  kho  bhikkhave  tathāgataṃ  vā  tathāgatasāvakaṃ  vā paricarati
niviṭṭhasaddho    niviṭṭhapemo   ekantagato   abhippasanno   etadānuttariyaṃ
bhikkhave   pāricariyānaṃ   sattānaṃ   visuddhiyā  sokaparidevānaṃ  samatikkamāya
Dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya  yadidaṃ  tathāgataṃ  vā  tathāgatasāvakaṃ  vā  paricarati niviṭṭhasaddho
niviṭṭhapemo    ekantagato    abhippasanno    idaṃ    vuccati    bhikkhave
pāricariyānuttariyaṃ      .     iti     dassanānuttariyaṃ     savanānuttariyaṃ
lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ.
     {301.5}  Anussatānuttariyañca  kathaṃ  hoti  idha  bhikkhave  ekacco
puttalābhampi   anussarati   dāralābhampi   anussarati   dhanalābhampi  anussarati
uccāvacaṃ  vā  pana  lābhaṃ  anussarati  samaṇaṃ  vā brāhmaṇaṃ vā micchādiṭṭhikaṃ
micchāpaṭipannaṃ   anussarati   atthesā   bhikkhave   anussati  nesā  natthīti
vadāmi  sā  ca  kho  esā  bhikkhave  anussati  hīnā  gammā pothujjanikā
anariyā   anatthasañhitā   na   nibbidāya  na  virāgāya  na  nirodhāya  na
upasamāya  na  abhiññāya  na  sambodhāya  na  nibbānāya  saṃvattati  yo  ca
kho   bhikkhave   tathāgataṃ  vā  tathāgatasāvakaṃ  vā  anussarati  niviṭṭhasaddho
niviṭṭhapemo    ekantagato    abhippasanno    etadānuttariyaṃ    bhikkhave
anussatīnaṃ     sattānaṃ     visuddhiyā     sokaparidevānaṃ     samatikkamāya
dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya    yadidaṃ    tathāgataṃ   vā   tathāgatasāvakaṃ   vā   anussarati
niviṭṭhasaddho    nivaṭṭhapemo    ekantagato   abhippasanno   idaṃ   vuccati
bhikkhave anussatānuttariyaṃ. Imāni kho bhikkhave cha anuttariyānīti.
         Dassanānuttariyaṃ 1- laddhā   savanañca anuttaraṃ
         lābhānuttariyaṃ laddhā           sikkhānuttariye ratā
         upaṭṭhitā pāricariye 2-       bhāvayanti anussatiṃ
         vivekapaṭisaññuttaṃ              khemaṃ amatagāminiṃ
         appamāde pamuditā            nipakā sīlasaṃvutā
         teve kālena paccanti 3-     yattha dukkhaṃ nirujjhatīti.
                    Anuttariyavaggo tatiyo.
                        Tassuddānaṃ
         sāmako aparihāniyo           bhayaṃ himavaṃ 4- sujjhati
         kaccāno dve ca samayā        udāyi 5- anuttariyenāti.
                     -------------



             The Pali Tipitaka in Roman Character Volume 22 page 363-368. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7649              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7649              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=301&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=281              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=301              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2558              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2558              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]