ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [303]  32  Atha  kho  aññatarā  devatā  abhikkantāya  rattiyā
abhikkantavaṇṇā    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ   ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca  chayime  bhante
dhammā   bhikkhuno   aparihānāya   saṃvattanti   katame   cha   satthugāravatā
dhammagāravatā     saṅghagāravatā     sikkhāgāravatā     appamādagāravatā
paṭisanthāragāravatā   ime  kho  bhante  cha  dhammā  bhikkhuno  aparihānāya
saṃvattantīti  .  idamavoca  sā  devatā  .  samanuñño  satthā  ahosi .
Atha   kho  sā  devatā  samanuñño  me  satthāti  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyi.
     {303.1} Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ
bhikkhave   rattiṃ  aññatarā  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā
kevalakappaṃ   jetavanaṃ   obhāsetvā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā
maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ  ṭhitā  kho  bhikkhave
sā  devatā  maṃ  etadavoca  chayime  bhante  dhammā  bhikkhuno aparihānāya
saṃvattanti    katame    cha   satthugāravatā   dhammagāravatā   saṅghagāravatā
sikkhāgāravatā    appamādagāravatā    paṭisanthāragāravatā    ime   kho
bhante  cha  dhammā  bhikkhuno aparihānāya saṃvattantīti. Idamavoca bhikkhave sā
devatā idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
         Satthugaru dhammagaru                 saṅghe ca tibbagāravo
         appamādagaru bhikkhu             paṭisanthāragāravo
         abhabbo parihānāya            nibbānasseva santiketi.



             The Pali Tipitaka in Roman Character Volume 22 page 369-370. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7763              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7763              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=303&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=283              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=303              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2587              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2587              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]