บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[308] 37 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena veḷukaṇḍakī nandamātā upāsikā sārīputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti . addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena veḷukaṇḍakiṃ nandamātaraṃ upāsikaṃ sārīputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpentiṃ disvāna bhikkhū āmantenasi esā bhikkhave veḷukaṇḍakī nandamātā upāsikā sārīputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti kathañca bhikkhave chaḷaṅgasamannāgatā dakkhiṇā hoti idha @Footnote: 1 Po. paripūrikāriṃ . 2 Po. Yu. so. Bhikkhave dāyakassa tīṇaṅgāni honti paṭiggāhakānaṃ tīṇaṅgāni. {308.1} Katamāni dāyakassa tīṇaṅgāni idha bhikkhave dāyako pubbeva dānā sumano hoti dadaṃ cittaṃ pasādeti datvā attamano hoti imāni dāyakassa tīṇaṅgāni katamāni paṭiggahakānaṃ tīṇaṅgāni idha bhikkhave paṭiggāhakā vītarāgā vā honti rāgavinayāya vā paṭipannā vītadosā vā honti dosavinayāya vā paṭipannā vītamohā vā honti mohavinayāya vā paṭipannā imāni paṭiggāhakānaṃ tīṇaṅgāni . iti dāyakassa tīṇaṅgāni paṭiggāhakānaṃ tīṇaṅgāni . evaṃ kho bhikkhave chaḷaṅgasamannāgatā dakkhiṇā hoti evaṃ chaḷaṅgasamannāgatāya bhikkhave dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti . atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā atha kho asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchati evameva kho bhikkhave evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti . Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti. Pubbeva dānā sumano dadaṃ cittaṃ pasādaye datvā attamano hoti esā yaññassa sampadā. Vītarāgo vītadoso vītamoho anāsavo 1- khettaṃ yaññassa sampannaṃ saññatā brahmacārino 2-. Sayaṃ ācarayitvāna 3- datvā sakehi pāṇibhi. Attano parato ceso yañño hoti mahapphalo. Evaṃ yajitvā medhāvī saddho muttena cetasā abyāpajjhaṃ sukhaṃ lokaṃ 4- paṇḍito upapajjatīti.The Pali Tipitaka in Roman Character Volume 22 page 375-377. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7897 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7897 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=308&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=288 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=308 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2639 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2639 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]