![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[309] 38 Athakho aññataro brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca ahañhi bho gotama evaṃvādī evaṃdiṭṭhi natthi attakāro natthi parakāroti māhaṃ brāhmaṇa evaṃvādī evaṃdiṭṭhi addasaṃ vā assosiṃ vā kathaṃ hi nāma sayaṃ abhikkamanto sayaṃ paṭikkamanto evaṃ vakkhati natthi attakāro natthi parakāroti {309.1} taṃ kimmaññasi brāhmaṇa atthi ārabbhadhātūti evaṃ bho ārabbhadhātuyā sati ārabbhavanto sattā paññāyantīti evaṃ bho yaṃ kho brāhmaṇa ārabbhadhātuyā sati ārabbhavanto sattā paññāyanti ayaṃ @Footnote: 1 Ma. Yu. vītarāgā ... dosā ... mohā anāsavā . 2 Po. brahmacārayā. Ma. Yu. @brahmacārayo . 3 Ma. Yu. ācamayitvāna . 4 Po. loke. Sattānaṃ attakāro ayaṃ parakāroti. {309.2} Taṃ kimmaññasi brāhmaṇa atthi nikkamadhātūti .pe. Atthi parakkamadhātu atthi thāmadhātu atthi dhitidhātu atthi upakkamadhātūti evaṃ bho upakkamadhātuyā sati upakkamavanto sattā paññāyantīti evaṃ bho yaṃ kho brāhmaṇa upakkamadhātuyā sati upakkamavanto sattā paññāyanti ayaṃ sattānaṃ attakāro ayaṃ parakāroti māhaṃ brāhmaṇa evaṃvādī evaṃdiṭṭhi addasaṃ vā assosiṃ vā kathañhi nāma sayaṃ abhikkamanto sayaṃ paṭikkamanto evaṃ vakkhati natthi attakāro natthi parakāroti. Abhikkantaṃ bho gotama .pe. Ajjatagge pāṇupetaṃ saraṇaṃ gatanti.The Pali Tipitaka in Roman Character Volume 22 page 377-378. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7937 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7937 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=309&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=289 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=309 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2657 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2657 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]