ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [33]  Ekaṃ  samayaṃ  bhagavā  bhaddiye  viharati  jātiyāvane. Athakho
@Footnote: 1 Po. Ma. etthantare sīlānīti dissati.
Uggaho    meṇḍakanattā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  uggaho
meṇḍakanattā   bhagavantaṃ   etadavoca   adhivāsetu   me   bhante  bhagavā
svātanāya   attacatuttho   bhattanti   .  adhivāsesi  bhagavā  tuṇhībhāvena
athakho  uggaho  meṇḍakanattā  bhagavato  adhivāsanaṃ  viditvā  uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {33.1}   Athakho  bhagavā  tassā  rattiyā  accayena  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena  uggahassa  meṇḍakanattuno  nivesanaṃ
tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho  uggaho
meṇḍakanattā    bhagavantaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā
santappesi sampavāresi.
     {33.2}    Athakho   uggaho   meṇḍakanattā   bhagavantaṃ   bhuttāviṃ
onītapattapāṇiṃ     ekamantaṃ     nisīdi     ekamantaṃ    nisinno    kho
uggaho    meṇḍakanattā    bhagavantaṃ   etadavoca   imā   me   bhante
kumāriyo    patikulāni    gamissanti    ovadatu   tāsaṃ   bhante   bhagavā
anusāsatu   tāsaṃ   bhante   bhagavā   yaṃ   tāsaṃ   assa  dīgharattaṃ  hitāya
sukhāyāti   .   athakho   bhagavā   tā   kumāriyo   etadavoca   tasmā
tiha   kumāriyo   evaṃ  sikkhitabbaṃ  yassa  kho  1-  mātāpitaro  bhattuno
dassanti   atthakāmā   hitesino   anukampakā   anukampaṃ  upādāya  tassa
bhavissāma     pubbuṭṭhāyiniyo     pacchānipātiniyo     kiṃkārapaṭissāviniyo
manāpacāriniyo  piyavādiniyoti  evaṃ hi 2- vo kumāriyo sikkhitabbaṃ. Tasmā
@Footnote: 1 Po. Ma. vo. Yu. khosaddo natthi .  2 Po. sabbatthavāresu evañhi vo.
Tiha   kumāriyo   evaṃ   sikkhitabbaṃ   ye   te  bhattu  garuno  bhavissanti
mātāti   vā   pitāti   vā   samaṇabrāhmaṇāti   vā  te  sakkarissāma
garukarissāma  1-  mānessāma  pūjessāma  2- abbhāgate ca āsanodakena
paṭipūjessāmāti   evaṃ   hi   vo  kumāriyo  sikkhitabbaṃ  .  tasmā  tiha
kumāriyo   evaṃ   sikkhitabbaṃ   ye   te   bhattu   abbhantarā  kammantā
uṇṇāti   vā   kappāsāti   vā   tattha   dakkhā   bhavissāma   analasā
tatrupāyāya   vīmaṃsāya   samannāgatā   alaṃ  kātuṃ  alaṃ  saṃvidhātunti  evaṃ
hi vo kumāriyo sikkhitabbaṃ.
     {33.3} Tasmā tiha kumāriyo evaṃ sikkhitabbaṃ yo so bhattu abbhantaro
antojano  dāsāti  vā  pessāti  vā kammakarāti vā tesaṃ katañca katato
jānissāma    akatañca    akatato   jānissāma   gilānakānañca   balābalaṃ
jānissāma  khādanīyaṃ  bhojanīyaṃ  cassa  paccayaṃsena  3- vibhajissāmāti evaṃ hi
vo  kumāriyo  sikkhitabbaṃ  .  tasmā tiha kumāriyo evaṃ sikkhitabbaṃ yaṃ bhattā
āharissati  dhanaṃ  vā  dhaññaṃ  vā  rajataṃ  vā  jātarūpaṃ  vā  taṃ ārakkhena
guttiyā   sampādessāma   tattha   ca  bhavissāma  adhuttī  athenī  asoṇḍī
avināsikāti 4- evaṃ hi vo kumāriyo sikkhitabbaṃ.
     {33.4}   Imehi   kho   kumāriyo  pañcahi  dhammehi  samannāgato
mātugāmo    kāyassa    bhedā   parammaraṇā   manāpakāyikānaṃ   devānaṃ
sahabyataṃ upapajjatīti.
         Yo naṃ bharati sabbadā             niccaṃ ātāpi ussuko
         sabbakāmaharaṃ 5- posaṃ         bhattāraṃ nātimaññati
@Footnote: 1 Ma. garuṃ karisusāma .  2 Po. Yu. mānissāma pūjissāma .  3 Ma. paccaṃsenesaṃ
@vibhajissāma .  4 Po. Ma. Yu. avināsikāyoti .  5 Yu. sabbakāmarahaṃ.
         Na cāpi sotthi bhattāraṃ          issācārena 1- rosaye
         bhattu ca garuno sabbe            paṭipūjeti paṇḍitā
         uṭṭhāyikā 2- analasā          saṅgahitaparijjanā
         bhattu manāpaṃ carati                 saṃbhataṃ 3- anurakkhati.
         Yā evaṃ vattatī nārī              bhattu chandavasānugā
         manāpā nāma te devā          yattha sā upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 38-41. https://84000.org/tipitaka/read/roman_read.php?B=22&A=799              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=799              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=33&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=33              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=432              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=432              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]