![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[315] 44 Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho migasālā upāsikā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnā kho migasālā upāsikā āyasmantaṃ ānandaṃ etadavoca kathaṃkathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo desito aññeyyo {315.1} yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā so kālakato bhagavatā byākato sakadāgāmī satto 3- tusitaṃ kāyaṃ upapannoti pitu 4- piyo me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho sopi kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti kathaṃkathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo desito aññeyyo yatra hi nāma brahmacārī ca abrahmacārī @Footnote: 1 Ma. viññassanti. Yu. viññissanti . 2 Yu. parinibbāti . 3 Ma. @sakadāgāmipatto. aparaṃpi evaṃ ñātabbaṃ . 4 Po. Yu. petteyyo. @Ma. petteyyopi me. aparaṃpi īdisameva. Ca ubho samasamagatikā bhavissanti abhisamparāyanti . evaṃ kho panetaṃ bhagini bhagavatā byākatanti . atha kho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. {315.2} Atha kho āyasmā ānando pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkamiṃ upasaṅkamitvā paññatte āsane nisīdiṃ atha kho bhante migasālā upāsikā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnā kho bhante migasālā upāsikā maṃ etadavoca kathaṃkathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo desito aññeyyo yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā so kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti pitu piyo me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho sopi kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti kathaṃkathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo desito aññeyyo yatra hi nāma brahmacārī ca Abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti. {315.3} Evaṃ vutte ahaṃ bhante migasālaṃ upāsikaṃ etadavocaṃ evaṃ kho panetaṃ bhagini bhagavatā byākatanti . Kā cānanda migasālā upāsikā bālā abyattā ambakā ambakasaññā 1- ke ca purisapuggalaparopariyañāṇe chayime ānanda puggalā santo saṃvijjamānā lokasmiṃ katame cha idhānanda ekacco puggalo sorato hoti sukhasaṃvāso abhinandanti sabrahmacārī ekattavāsena tassa savanenapi akataṃ hoti bāhusaccenapi akataṃ hoti diṭṭhiyāpi appaṭividdhaṃ hoti sāmāyikampi vimuttiṃ na labhati so kāyassa bhedā parammaraṇā hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī. {315.4} Idha panānanda ekacco puggalo sorato hoti sukhasaṃvāso abhinandanti sabrahmacārī ekattavāsena tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi paṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati so kāyassa bhedā parammaraṇā visesāya pareti 2- no hānāya visesagāmīyeva hoti no hānagāmī tatrānanda pamāṇikā pamiṇanti imassapi teva dhammā aparassapi teva dhammā kasmā tesaṃ eko hīno eko paṇītoti tañhi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya tatrānanda yvāyaṃ puggalo sorato hoti sukhasaṃvāso abhinandanti sabrahmacārī ekattavāsena tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi paṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati @Footnote: 1 Ma. ammakā ammaka ... . 2 Po. pavedeti. Ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca taṃ kissa hetu imañhānanda puggalaṃ dhammasoto nibbahati tadanantaraṃ ko jāneyya aññatra tathāgatena tasmā tihānanda mā puggalesu pamāṇikā ahuvattha mā puggalesu ca pamāṇaṃ gaṇhittha khaññati hānanda puggalesu pamāṇaṃ gaṇhanto ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vāpanassa mādiso. {315.5} Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena samayañcassa lobhadhammā uppajjanti tassa savanenapi akataṃ hoti bāhusaccenapi akataṃ hoti diṭṭhiyāpi appaṭividdhaṃ hoti sāmāyikampi vimuttiṃ na labhati so kāyassa bhedā parammaraṇā hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī. {315.6} Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena samayañcassa lobhadhammā uppajjanti tassa savanenapi kataṃ hoti .pe. idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena samayañcassa vacīsaṅkhārā uppajjanti tassa savanenapi akataṃ hoti bāhusaccenapi akataṃ hoti diṭṭhiyāpi appaṭividdhaṃ hoti sāmāyikampi vimuttiṃ na labhati so kāyassa bhedā parammaraṇā hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī. {315.7} Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena samayañcassa vacīsaṅkhārā uppajjanti tassa savanenapi Kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi paṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati so kāyassa bhedā parammaraṇā visesāya pareti no hānāya visesagāmīyeva hoti no hānagāmī tatrānanda pamāṇikā pamiṇanti imassapi teva dhammā aparassapi teva dhammā kasmā tesaṃ eko hīno eko paṇītoti tañhi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya tatrānanda yassa puggalassa kodhamāno adhigato hoti samayena samayañcassa vacīsaṅkhārā uppajjanti tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi paṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca taṃ kissa hetu imañhānanda puggalaṃ dhammasoto nibbahati tadanantaraṃ ko jāneyya aññatra tathāgatena tasmā tihānanda mā puggalesu pamāṇikā ahuvattha mā puggalesu ca pamāṇaṃ gaṇhittha khaññati hānanda puggalesu pamāṇaṃ gaṇhanto ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā panassa mādiso kā cānanda migasālā upāsikā bālā abyattā ambakā ambakasaññā ke ca purisapuggalaparopariyañāṇe . ime kho ānanda cha puggalā santo saṃvijjamānā lokasmiṃ . yathārūpena ānanda sīlena purāṇo samannāgato ahosi tathārūpena sīlena isidatto samannāgato abhavissa nayidha purāṇo isidattassa gatimpi aññassa yathārūpāya ca ānanda Paññāya isidatto samannāgato ahosi tathārūpāya paññāya purāṇo samannāgato abhavissa nayidha isidatto purāṇassa gatimpi aññassa iti kho ānanda ime puggalā ubho ekaṅgahīnāti.The Pali Tipitaka in Roman Character Volume 22 page 388-393. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8170 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8170 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=315&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=295 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=315 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2804 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2804 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]