ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [319]  48  Atha  kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
@Footnote: 1 Yu. pisaddo natthi.
Vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so  brāhmaṇo
bhagavantaṃ   etadavoca   sandiṭṭhiko   dhammo   sandiṭṭhiko   dhammoti   bho
gotama   vuccati   kittāvatā   nu   kho  bho  gotama  sandiṭṭhiko  dhammo
hoti   akāliko   ehipassiko  opanayiko  paccattaṃ  veditabbo  viññūhīti
tenahi   brāhmaṇa   taññevettha   paṭipucchissāmi   yathā   te   khameyya
tathā   naṃ  byākareyyāsi  taṃ  kiṃ  maññasi  brāhmaṇa  santaṃ  vā  ajjhattaṃ
rāgaṃ   atthi   me   ajjhattaṃ   rāgoti  pajānāsi  asantaṃ  vā  ajjhattaṃ
rāgaṃ  natthi  me  ajjhattaṃ  rāgoti  pajānāsīti  .  evaṃ  bho . Yaṃ kho
tvaṃ   brāhmaṇa  santaṃ  vā  ajjhattaṃ  rāgaṃ  atthi  me  ajjhattaṃ  rāgoti
pajānāsi   asantaṃ   vā   ajjhattaṃ   rāgaṃ  natthi  me  ajjhattaṃ  rāgoti
pajānāsi evampi 1- kho brāhmaṇa sandiṭṭhiko dhammo hoti .pe.
     {319.1}   Taṃ   kiṃ  maññasi  brāhmaṇa  santaṃ  vā  ajjhattaṃ  dosaṃ
santaṃ   vā   ajjhattaṃ   mohaṃ   santaṃ   vā  ajjhattaṃ  kāyasandosaṃ  santaṃ
vā   ajjhattaṃ   vacīsandosaṃ   .pe.   santaṃ   vā  ajjhattaṃ  manosandosaṃ
atthi   me   ajjhattaṃ   manosandosoti   pajānāsi  asantaṃ  vā  ajjhattaṃ
manosandosaṃ    natthi   me   ajjhattaṃ   manosandosoti   pajānāsīti  .
Evaṃ  bho  .  yaṃ  kho  tvaṃ  brāhmaṇa  santaṃ  vā  ajjhattaṃ  manosandosaṃ
atthi   me   ajjhattaṃ   manosandosoti   pajānāsi  asantaṃ  vā  ajjhattaṃ
manosandosaṃ     natthi    me    ajjhattaṃ    manosandosoti    pajānāsi
evampi   1-   kho   brāhmaṇa   sandiṭṭhiko   dhammo   hoti  akāliko
ehipassiko     opanayiko     paccattaṃ    veditabbo    viññūhīti   .
@Footnote: 1 Yu. pisaddo natthi.
Abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 399-401. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8413              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8413              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=319&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=299              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=319              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2900              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2900              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]