ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [325]  54  Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tena  kho  pana  samayena  āyasmā  dhammiko  jātibhūmiyaṃ  āvāsiko  hoti
sabbaso  jātibhūmiyaṃ  sattasu  āvāsesu  .  tatra  sudaṃ  āyasmā  dhammiko
āgantuke  bhikkhū  akkosati  paribhāsati  vihiṃsati  vitudati 1- roseti vācāya
te  ca  āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā
vihesiyamānā     vitudiyamānā     rosiyamānā     vācāya    pakkamanti
na saṇṭhanti riñcanti āvāsaṃ.
     {325.1}  Atha  kho  jātibhūmikānaṃ 2- upāsakānaṃ etadahosi mayaṃ kho
bhikkhusaṅghaṃ   paccupaṭṭhitā  cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
atha  ca  pana  3-  āgantukā  bhikkhū  pakkamanti na saṇṭhanti riñcanti āvāsaṃ
ko  nu  kho  hetu  ko paccayo yena āgantukā bhikkhū pakkamanti na saṇṭhanti
riñcanti āvāsanti.
     {325.2}  Atha  kho  jātibhūmikānaṃ  upāsakānaṃ  etadahosi  ayaṃ kho
āyasmā   dhammiko   āgantuke   bhikkhū   akkosati   paribhāsati   vihiṃsati
vitudati  roseti  vācāya  te  ca  āgantukā  bhikkhū  āyasmatā dhammikena
akkosiyamānā   paribhāsiyamānā   vihesiyamānā  vitudiyamānā  rosiyamānā
vācāya  pakkamanti  na  saṇṭhanti  riñcanti  āvāsaṃ. Yannūna mayaṃ āyasmantaṃ
dhammikaṃ   pabbājeyyāmāti   .   atha   kho  jātibhūmikā  upāsakā  yena
āyasmā   dhammiko   tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   dhammikaṃ
etadavocuṃ   pakkamatu   bhante   āyasmā   dhammiko   imamhā  āvāsā
alante idha vāsenāti.
@Footnote: 1 Yu. vitudeti .  2 Ma. jātibhūmakānaṃ. aparaṃpi īdisameva .  3 Yu. atha kho pana.
     {325.3}   Atha  kho  āyasmā  dhammiko  tamhā  āvāsā  aññaṃ
āvāsaṃ   agamāsi  .  tatrapi  sudaṃ  āyasmā  dhammiko  āgantuke  bhikkhū
akkosati  paribhāsati  vihiṃsati  vitudati roseti vācāya te ca āgantukā bhikkhū
āyasmatā    dhammikena   akkosiyamānā   paribhāsiyamānā   vihesiyamānā
vitudiyamānā   rosiyamānā   vācāya   pakkamanti   na   saṇṭhanti  riñcanti
āvāsaṃ  .  atha  kho  jātibhūmikānaṃ upāsakānaṃ etadahosi mayaṃ kho bhikkhusaṅghaṃ
paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
atha  ca  pana  āgantukā  bhikkhū  pakkamanti  na saṇṭhanti riñcanti āvāsaṃ ko
nu  kho  hetu  ko  paccayo  yena  āgantukā  bhikkhū pakkamanti na saṇṭhanti
riñcanti āvāsanti.
     {325.4}  Atha  kho  jātibhūmikānaṃ  upāsakānaṃ  etadahosi  ayaṃ kho
āyasmā  dhammiko  āgantuke  bhikkhū  akkosati  paribhāsati  vihiṃsati  vitudati
roseti  vācāya te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā
paribhāsiyamānā    vihesiyamānā    vitudiyamānā    rosiyamānā   vācāya
pakkamanti  na  saṇṭhanti  riñcanti  āvāsaṃ  .  yannūna mayaṃ āyasmantaṃ dhammikaṃ
pabbājeyyāmāti   .   atha  kho  jātibhūmikā  upāsakā  yena  āyasmā
dhammiko   tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   dhammikaṃ  etadavocuṃ
pakkamatu   bhante   āyasmā  dhammiko  imamhāpi  āvāsā  alante  idha
vāsenāti  .   atha  kho āyasmā dhammiko tamhāpi āvāsā aññaṃ āvāsaṃ
Agamāsi    .   tatrapi   sudaṃ   āyasmā   dhammiko   āgantuke   bhikkhū
akkosati  paribhāsati  vihiṃsati  vitudati  roseti  vācāya  te  ca āgantukā
bhikkhū     āyasmatā     dhammikena     akkosiyamānā    paribhāsiyamānā
vihesiyamānā    vitudiyamānā    rosiyamānā    vācāya   pakkamanti   na
saṇṭhanti   riñcanti   āvāsaṃ   .   atha   kho   jātibhūmikānaṃ  upāsakānaṃ
etadahosi   mayaṃ   kho   bhikkhusaṅghaṃ   paccupaṭṭhitā  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena
     {325.5}  atha  ca  pana  āgantukā  bhikkhū  pakkamanti  na  saṇṭhanti
riñcanti   āvāsaṃ   ko  nu  kho  hetu  ko  paccayo  yena  āgantukā
bhikkhū   pakkamanti   na   saṇṭhanti   riñcanti   āvāsanti   .   atha  kho
jātibhūmikānaṃ   upāsakānaṃ   etadahosi   .pe.   yannūna  mayaṃ  āyasmantaṃ
dhammikaṃ   pabbājeyyāma   sabbaso   jātibhūmiyaṃ   sattahi   āvāsehīti .
Atha   kho  jātibhūmikā  upāsakā  yena  āyasmā  dhammiko  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ  dhammikaṃ  etadavocuṃ  pakkamatu  bhante  āyasmā
dhammiko sabbaso jātibhūmiyaṃ sattahi āvāsehīti.
     {325.6}  Atha  kho  āyasmato  dhammikassa  etadahosi  pabbājito
khomhi   jātibhūmikehi   upāsakehi  sabbaso  jātibhūmiyaṃ  sattahi  āvāsehi
kahaṃ  nu  khodāni  gacchāmīti  .  atha  kho  āyasmato dhammikassa etadahosi
yannūnāhaṃ   yena   bhagavā   tenupasaṅkameyyanti   .  atha  kho  āyasmā
dhammiko   pattacīvaramādāya   yena   rājagahaṃ   tena  pakkāmi  anupubbena
yena    rājagahaṃ    gijjhakūṭo    pabbato   yena   bhagavā   tenupasaṅkami
Upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   dhammikaṃ   bhagavā  etadavoca  handa  kuto  nu
tvaṃ  brāhmaṇa  dhammika  āgacchasīti  .  pabbājito  ahaṃ bhante jātibhūmikehi
upāsakehi   sabbaso   jātibhūmiyaṃ  sattahi  āvāsehīti  .  alaṃ  brāhmaṇa
dhammika  kinte  iminā  yantaṃ  tato  tato  pabbājenti so tvaṃ tato tato
pabbājito mameva santike āgacchasi.
     {325.7}    Bhūtapubbaṃ   brāhmaṇa   dhammika   sāmuddikā   vāṇijā
tīradassiṃ    sakuṇaṃ    gahetvā    nāvāya   samuddaṃ   ajjhogāhanti   te
atīradassaniyā   1-   nāvāya   tīradassiṃ   sakuṇaṃ  muñcanti  so  gacchateva
puratthimaṃ   disaṃ  gacchati  pacchimaṃ  disaṃ  gacchati  uttaraṃ  disaṃ  gacchati  dakkhiṇaṃ
disaṃ   gacchati   uddhaṃ   gacchati   anudisaṃ  sace  so  samantā  tīraṃ  passati
tathāgatakova  hoti  sace  pana  so  samantā  tīraṃ  na  passati tameva nāvaṃ
paccāgacchati   evameva   kho   brāhmaṇa   dhammika   yantaṃ   tato  tato
pabbājenti so tvaṃ tato tato pabbājito mameva santike āgacchasi.
     {325.8}  Bhūtapubbaṃ  brāhmaṇa  dhammika  rañño korabyassa suppatiṭṭho
nāma  nigrodharājā  ahosi  pañcasākho  sītacchāyo  manoramo suppatiṭṭhassa
kho    pana    brāhmaṇa   dhammika   nigrodharājassa   dvādasa   yojanāni
abhiniveso   ahosi   pañca   yojanāni  mūlasantānakānaṃ  suppatiṭṭhassa  kho
@Footnote: 1 Sī. Ma. Yu. atīradakkhiniyā.
Pana   brāhmaṇa   dhammika   nigrodharājassa  mahantāni  1-  phalāni  ahesuṃ
seyyathāpi   nāma   āḷhakathālikā   evamassa   sādūni   phalāni  ahesuṃ
seyyathāpi  nāma  khuddamadhuṃ  aneḷakaṃ  2-  suppatiṭṭhassa  kho  pana brāhmaṇa
dhammika  nigrodharājassa  ekaṃ  khandhaṃ  rājā  paribhuñjati  saddhiṃ itthāgārena
ekaṃ  khandhaṃ  balakāyo  paribhuñjati  ekaṃ  khandhaṃ  negamajānapadā  paribhuñjanti
ekaṃ   khandhaṃ   samaṇabrāhmaṇā   paribhuñjanti  ekaṃ  khandhaṃ  migapakkhino  3-
paribhuñjanti   suppatiṭṭhassa  kho  pana  brāhmaṇa  dhammika  nigrodharājassa  na
koci phalāni rakkhati na ca sudaṃ aññamaññassa phalāni hiṃsanti
     {325.9}  atha  kho  brāhmaṇa  dhammika aññataro puriso suppatiṭṭhassa
nigrodharājassa  yāvadatthaṃ  phalāni  bhakkhitvā  sākhaṃ  bhañjitvā  pakkāmi atha
kho   brāhmaṇa   dhammika  suppatiṭṭhe  nigrodharāje  adhivatthāya  devatāya
etadahosi  acchariyaṃ  vata  bho  abbhutaṃ  vata  bho yāva pāpamanusso yatra hi
nāma   suppatiṭṭhassa   nigrodharājassa   yāvadatthaṃ  phalāni  bhakkhitvā  sākhaṃ
bhañjitvā   pakkamissati  yannūna  suppatiṭṭho  nigrodharājā  āyatiṃ  phalaṃ  na
dadeyyāti  atha  kho  brāhmaṇa  dhammika  suppatiṭṭho  nigrodharājā  āyatiṃ
phalaṃ  na  adāsi  4-  atha kho brāhmaṇa dhammika rājā korabyo yena sakko
devānamindo   tenupasaṅkami  upasaṅkamitvā  sakkaṃ  devānamindaṃ  etadavoca
yagghe  mārisa  jāneyyāsi  suppatiṭṭho nigrodharājā phalaṃ na detīti atha kho
@Footnote: 1 Sī. Ma. Yu. tāva mahantāni .  2 Yu. anīlakaṃ .  3 Po. Ma. migā. Yu. migapakkhiyo.
@4 Ma. Yu. nādāsi.
Brāhmaṇa    dhammika    sakko   devānamindo   tathārūpaṃ   iddhābhisaṅkhāraṃ
abhisaṅkhāresi   1-   yathā   bhūsā  2-  vātavuṭṭhi  āgantvā  suppatiṭṭhaṃ
nigrodharājaṃ   pavattesi   3-   ummūlamakāsi  atha  kho  brāhmaṇa  dhammika
suppatiṭṭhe   nigrodharāje   adhivatthā   devatā  dukkhī  dummanā  assumukhī
rudamānā ekamantaṃ aṭṭhāsi
     {325.10}  atha  kho  brāhmaṇa  dhammika  sakko devānamindo yena
suppatiṭṭhe   nigrodharāje  adhivatthā  devatā  tenupasaṅkami  upasaṅkamitvā
suppatiṭṭhe  nigrodharāje  adhivatthaṃ  devataṃ  etadavoca  kiṃ  nu tvaṃ devate
dukkhī  dummanā  assumukhī  rudamānā  ekamantaṃ  ṭhitāti  tathā  hi  pana  me
mārisa   bhūsā  vātavuṭṭhi  āgantvā  bhavanaṃ  pavattesi  3-  ummūlamakāsīti
api  nu  tvaṃ  devate  rukkhadhamme  ṭhitā  4-  bhūsā  vātavuṭṭhi āgantvā
bhavanaṃ    pavattesi    3-   ummūlamakāsīti   kathaṃ   pana   mārisa   rukkho
rukkhadhamme   ṭhito   hotīti   idha  5-  devate  rukkhassa  mūlaṃ  mūlatthikā
haranti    tacaṃ   tacatthikā   haranti   pattaṃ   pattatthikā   haranti   pupphaṃ
pupphatthikā   haranti   phalaṃ   phalatthikā   haranti   na  ca  tena  devatāya
anattamanatā   vā   anabhinandi   vā   6-  karaṇīyā  evaṃ  kho  devate
rukkho   rukkhadhamme   ṭhito   hotīti   aṭṭhitā   yeva  kho  me  mārisa
rukkhadhamme    bhūsā    vātavuṭṭhi    āgantvā   bhavanaṃ   pavattesi   3-
ummūlamakāsīti  sace  kho  tvaṃ  devate  rukkhadhamme  tiṭṭheyyāsi siyā te
bhavanaṃ   yathā   pureti  tiṭṭheyyāmahaṃ  7-  mārisa  rukkhadhamme  hotu  me
@Footnote: 1 Ma. Yu. abhisaṅkhāsi .  2 Ma. Yu. bhusā. aparaṃpi īdisameva .  3 Sī. yū. pātesi.
@4 Ma. Yu. ṭhitāya .  5 Yu. idheva .  6 Sī. anabhiraddhi vā .  7 Ma. Yu. ṭhassāmahaṃ.
Bhavanaṃ yathā pureti
     {325.11}   atha   kho   brāhmaṇa  dhammika  sakko  devānamindo
tathārūpaṃ    iddhābhisaṅkhāraṃ   abhisaṅkhāri   1-   yathā   bhūsā   vātavuṭṭhi
āgantvā    suppatiṭṭhaṃ    nigrodharājaṃ    ussāpeti    sacchavīni    2-
mūlāni   ahesuṃ   evameva  kho  brāhmaṇa  dhammika  apinu  taṃ  samaṇadhamme
ṭhitaṃ    jātibhūmikā    upāsakā   pabbājesuṃ   3-   sabbaso   jātibhūmiyaṃ
sattahi    āvāsehīti   kathaṃ   pana   4-   bhante   samaṇo   samaṇadhamme
ṭhito    hotīti    idha    brāhmaṇa   dhammika   samaṇo   akkosantaṃ   na
paccakkosati   5-   rosantaṃ   na   paṭirosati   bhaṇḍantaṃ   na   paṭibhaṇḍati
evaṃ    kho   brāhmaṇa   dhammika   samaṇo   samaṇadhamme   ṭhito   hotīti
aṭṭhitaññeva    kho    maṃ   bhante   samaṇadhamme   jātibhūmikā   upāsakā
pabbājesuṃ sabbaso jātibhūmiyaṃ sattahi āvāsehīti.
     {325.12}   Bhūtapubbaṃ   brāhmaṇa  dhammika  sunetto  nāma  satthā
ahosi  titthakaro  kāmesu  vītarāgo  sunettassa  kho pana brāhmaṇa dhammika
satthuno   anekāni   sāvakasatāni   ahesuṃ   sunetto  satthā  sāvakānaṃ
brahmalokasahabyatāya   dhammaṃ   desesi   ye  kho  pana  brāhmaṇa  dhammika
sunettassa     satthuno     brahmalokasahabyatāya    dhammaṃ    desentassa
cittāni   na  pasādesuṃ  te  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjiṃsu  ye  kho  pana  brāhmaṇa  dhammika  sunettassa
satthuno   brahmalokasahabyatāya   dhammaṃ   desentassa   cittāni  pasādesuṃ
@Footnote: 1 Ma. Yu. abhisaṅkhāsi .  2 Po. pañcavidhāni .  3 Yu. pabbājeyyuṃ .  4 Po. kho..
@5 Po. paṭikosati.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
     {325.13}   Bhūtapubbaṃ   brāhmaṇa  dhammika  mūgapakkho  nāma  satthā
ahosi   .pe.  aranemi  nāma  satthā  ahosi  kuddālako  nāma  satthā
ahosi  hatthipālo  nāma  satthā  ahosi  .pe.  jotipālo  nāma satthā
ahosi   titthakaro   kāmesu  vītarāgo  jotipālassa  kho  pana  brāhmaṇa
dhammika   satthuno   anekāni   sāvakasatāni   ahesuṃ   jotipālo  satthā
sāvakānaṃ   brahmalokasahabyatāya  dhammaṃ  desesi  ye  kho  pana  brāhmaṇa
dhammika      jotipālassa     satthuno     brahmalokasahabyatāya     dhammaṃ
desentassa   cittāni   na   pasādesuṃ  te  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjiṃsu   ye  kho  pana  brāhmaṇa
dhammika   jotipālassa   satthuno   brahmalokasahabyatāya  dhammaṃ  desentassa
cittāni   pasādesuṃ   te   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ
lokaṃ   upapajjiṃsu   .   taṃ  kiṃ  maññasi  brāhmaṇa  dhammika  yo  ime  cha
satthāro   titthakare  kāmesu  vītarāge  anekasataparivāre  sasāvakasaṅghe
paduṭṭhacitto  akkoseyya  paribhāseyya  bahuṃ  1- so apuññaṃ pasaveyyāti.
Evaṃ  bhante  .  yo  kho  brāhmaṇa  dhammika  ime cha satthāro titthakare
kāmesu    vītarāge    anekasataparivāre    sasāvakasaṅghe   paduṭṭhacitto
akkoseyya   paribhāseyya   bahuṃ   so   apuññaṃ   pasaveyya   yo  ekaṃ
diṭṭhisampannaṃ   puggalaṃ   paduṭṭhacitto   akkosati   paribhāsati   ayaṃ   tato
@Footnote: 1 Po. bahuñca.
Bahutaraṃ   apuññaṃ   pasavati   taṃ   kissa   hetu   nāhaṃ   brāhmaṇa  dhammika
ito   bahiddhā   evarūpaṃ   khantaṃ   1-  vadāmi  yathā  maṃ  sabrahmacārīsu
tasmā  tiha  brāhmaṇa  dhammika  evaṃ sikkhitabbaṃ na no āmasabrahmacārīsu 2-
cittāni     paduṭṭhāni    bhavissantīti    evaṃ    hi    te    brāhmaṇa
dhammika sikkhitabbanti.
        Sunetto mūgapakkho ca          aranemi ca brāhmaṇo
        kuddālako ahu satthā         hatthipālo ca māṇavo
        jotipālo ca govindo        ahu sattapurohito
        abhisekā 3- atītaṃse             cha satthāro yasassino
        nirāmagandhā karuṇe vimuttā 4-  kāmasaññojanātitā 5-
        kāmarāgaṃ virājetvā            brahmalokūpagā ahu.
        Ahesuṃ sāvakā tesaṃ               anekāni satānipi
        nirāmagandhā karuṇe vimuttā 4-  kāmasaññojanātitā 5-
        kāmarāgaṃ virājetvā            brahmalokūpagā ahu.
        Yo 6- te isī bāhirake          vītarāge samāhite
        paduṭṭhamanasaṅkappo             yo naro paribhāsati
        bahuñca so pasavati               apuññaṃ tādiso naro.
        Yo cekaṃ diṭṭhisampannaṃ          bhikkhuṃ buddhassa sāvakaṃ
@Footnote: 1 Ma. Yu. evarūpiṃ khantiṃ .  2 Ma. samasabrahMa.... yu ...sabrahMa... .  3 Ma. Yu.
@ahiṃsakā .  4 Ma. karuṇedhimuttā .  5 Ma. Yu. tigā .  6 Ma. Yu. ye.
        Paduṭṭhamanasaṅkappo             yo naro paribhāsati
        ayaṃ tato bahutaraṃ                    apuññaṃ pasave naro.
        Na sādhurūpaṃ āside 1-           diṭṭhiṭṭhānappahāyinaṃ.
        Sattamo puggalo eso         ariyasaṅghassa vuccati
        avītarāgo kāmesu                yassa pañcindriyā mudū
        saddhā sati ca viriyaṃ 2-           samatho ca vipassanā
        tādisaṃ bhikkhuṃ āsajja            pubbeva upahaññati
        attānaṃ upahatvāna             pacchā aññaṃ vihiṃsati.
        Yo ca rakkheyya attānaṃ          akkhato 3- paṇḍito sadāti.
                    Dhammikavaggo pañcamo.
                        Tassuddānaṃ
        nāgamigasālā iṇaṃ                cundaṃ 4- dve va sadiṭṭhikaṃ 5-
        khemaindriyā ānanda 6-     khattiyā appamādena dhammikoti.
                   Paṭhamapaṇṇāsako niṭṭhito.
                      ----------
@Footnote: 1 Ma. Yu. āsīde. 2 Yu. saddhā sati viriyaṇca. 3 Po. akuddho. 4 Yu. cunda.
@5 Ma. cundaṃ dve sandiṭṭhikā duve. Yu. sandiṭṭhikaṃ  6 Ma. Yu. khemadhindriya
@ānanda.



             The Pali Tipitaka in Roman Character Volume 22 page 409-418. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8607              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8607              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=325&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=305              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=325              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2984              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2984              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]