ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page419.

Dutiyapaṇṇāsako mahāvaggo paṭhamo [326] 55 [1]- Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena āyasmā soṇo rājagahe viharati sītavanasmiṃ . atha kho āyasmato soṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ye kho keci bhagavato sāvakā āraddhaviriyā viharanti ahaṃ tesaṃ aññataro atha ca pana me na anupādāya āsavehi cittaṃ vimuccati saṃvijjanti kho pana me kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyanti . atha kho bhagavā āyasmato soṇassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva kho gijjhakūṭe pabbate antarahito sītavane āyasmato soṇassa sammukhe pāturahosi nisīdi bhagavā paññatte āsane. {326.1} Āyasmāpi kho soṇo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ soṇaṃ bhagavā etadavoca nanu te soṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ye kho keci bhagavato sāvakā āraddhaviriyā viharanti ahaṃ tesaṃ aññataro @Footnote: 1 Po. Ma. Yu. evamme sutaṃ.

--------------------------------------------------------------------------------------------- page420.

Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati saṃvijjanti kho pana me kule bhogā sakkā bhoge 1- ca bhuñjituṃ puññāni ca kātuṃ yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyanti. Evaṃ bhante. {326.2} Taṃ kiṃ maññasi soṇa kusalo tvaṃ pubbe āgārikabhūto 2- vīṇāya tantissareti . evaṃ bhante. Taṃ kiṃ maññasi soṇa yadā ca 3- te vīṇāya tantiyo accāyatā honti apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti. No hetaṃ bhante. {326.3} Taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo atisithilā honti apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti. No hetaṃ bhante . yadā pana te soṇa vīṇāya tantiyo na accāyatā honti na atisithilā same guṇe patiṭṭhitā apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti. Evaṃ bhante. {326.4} Evameva kho soṇa accāraddhaṃ viriyaṃ uddhaccāya saṃvattati atilīnaṃ viriyaṃ 4- kosajjāya saṃvattati tasmā tiha tvaṃ soṇa viriyasamataṃ adhiṭṭhāhi 5- indriyānañca samataṃ paṭivijjha tattha ca nimittaṃ gaṇhāhīti . evaṃ bhanteti kho āyasmā soṇo bhagavato paccassosi. Atha kho bhagavā āyasmantaṃ soṇaṃ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva kho sītavane antarahito @Footnote: 1 Yu. bhogā . 2 Ma. agāriyabhūto . 3 Ma. Yu. casaddo natthi. @4 Ma. atisithilavīriyaṃ. Yu. atilīnaviriyaṃ . 5 Ma. Yu. adhiṭṭhaha.

--------------------------------------------------------------------------------------------- page421.

Gijjhakūṭe pabbate pāturahosi. {326.5} Atha kho āyasmā soṇo aparena samayena viriyasamataṃ adhiṭṭhāsi 1- indriyānañca samataṃ paṭivijjhi tattha ca nimittaṃ aggahesi atha kho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ 2- pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca pana āyasmā soṇo arahataṃ ahosi. {326.6} Atha kho āyasmato soṇassa arahattappattassa etadahosi yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ upasaṅkamitvā bhagavato santike aññaṃ byākareyyanti atha kho āyasmā soṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca yo so bhante bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto so chaṭṭhānāni adhimutto hoti nekkhammādhimutto hoti pavivekādhimutto hoti abyāpajjhādhimutto hoti taṇhakkhayādhimutto 3- hoti upādānakkhayādhimutto hoti asammohādhimutto hoti. {326.7} Siyā kho pana bhante idhekaccassa āyasmato evamassa kevalaṃ saddhāmattakaṃ nūna ayamāyasmā nissāya @Footnote: 1 Po. Yu. adhiṭṭhahi . 2 Ma. anāgāriyaṃ . 3 Ma. tajhhākkhayā ....

--------------------------------------------------------------------------------------------- page422.

Nekkhammādhimuttoti . na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ khayā rāgassa vītarāgattā nekkhammādhimutto hoti khayā dosassa vītadosattā nekkhammādhimutto hoti khayā mohassa vītamohattā nekkhammādhimutto hoti {326.8} siyā kho pana bhante idhekaccassa āyasmato evamassa lābhasakkārasilokaṃ nūna ayamāyasmā nikkāmayamāno pavivekādhimuttoti na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ khayā rāgassa vītarāgattā pavivekādhimutto hoti khayā dosassa vītadosattā pavivekādhimutto hoti khayā mohassa vītamohattā pavivekādhimutto hoti {326.9} siyā kho pana bhante idhekaccassa āyasmato evamassa sīlabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimuttoti na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ khayā rāgassa vītarāgattā abyāpajjhādhimutto hoti khayā dosassa vītadosattā abyāpajjhādhimutto hoti khayā mohassa vītamohattā abyāpajjhādhimutto hoti .pe. {326.10} Khayā rāgassa vītarāgattā taṇhakkhayādhimutto hoti khayā dosassa vītadosattā taṇhakkhayādhimutto hoti khayā mohassa vītamohattā taṇhakkhayādhimutto hoti khayā rāgassa

--------------------------------------------------------------------------------------------- page423.

Vītarāgattā upādānakkhayādhimutto hoti khayā dosassa vītadosattā upādānakkhayādhimutto hoti khayā mohassa vītamohattā upādānakkhayādhimutto hoti khayā rāgassa vītarāgattā asammohādhimutto hoti khayā dosassa vītadosattā asammohādhimutto hoti khayā mohassa vītamohattā asammohādhimutto hoti {326.11} evaṃ sammāvimuttacittassa bhante bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissakatamevassa 1- cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati bhūsā cepi sotaviññeyyā saddā .pe. ghānaviññeyyā gandhā jivhāviññeyyā *- rasā kāyaviññeyyā phoṭṭhabbā manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissakatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati seyyathāpi bhante selo pabbato acchiddo asusiro ekaghano atha puratthimāya cepi disāya āgaccheyya bhūsā vātavuṭṭhi neva naṃ saṅkampeyya na sampakampeyya 2- na sampavedheyya atha pacchimāya cepi disāya āgaccheyya bhūsā vātavuṭṭhi .pe. atha uttarāya cepi disāya āgaccheyya bhūsā vātavuṭṭhi atha dakkhiṇāya cepi disāya āgaccheyya bhūsā vātavuṭṭhi neva naṃ saṅkampeyya na sampakampeyya na sampavedheyya evameva kho bhante evaṃ sammāvimuttacittassa bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissakatamevassa @Footnote: 1 Ma. Yu. amissīkata .... aparaṃpi īdisameva . 2 Po. upasaṅkampeyya. @* mīkār—kṛ´์ khagœ jivhāviñeyyā peḌna jivhāviññeyyā

--------------------------------------------------------------------------------------------- page424.

Cittaṃ hoti ṭhitaṃ āneñjappattaṃ 1- vayañcassānupassati bhūsā cepi sotaviññayyā saddā .pe. ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissakatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassatīti. Nekkhammamadhimuttassa pavivekañca cetaso abyāpajjhādhimuttassa upādānakkhayassa ca taṇhakkhayādhimuttassa asammohañca cetaso disvā āyatanuppādaṃ sammā cittaṃ vimuccati tassa sammāvimuttassa santacittassa bhikkhuno katassa paticayo natthi karaṇīyaṃ na vijjati. Selo yathā ekaghano vātena na samīrati evaṃ rūpā rasā saddā gandhā phassā ca kevalā iṭṭhā dhammā aniṭṭhā ca nappavedhenti tādino ṭhitaṃ cittaṃ vippamuttaṃ vayañcassānupassatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 419-424. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8810&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8810&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=326&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=306              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=326              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3038              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3038              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]