ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [327]  56  Tena  kho  pana  samayena āyasmā phagguṇo ābādhiko
hoti   dukkhito   bāḷhagilāno  .  atha  kho  āyasmā  ānando  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca
āyasmā   bhante   phagguṇo   ābādhiko   dukkhito  bāḷhagilāno  sādhu
@Footnote: 1 Yu. sabbattha vāresu ānejjappattaṃ.
Bhante    bhagavā    yenāyasmā    phagguṇo    tenupasaṅkamatu    anukampaṃ
upādāyāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  .  atha  kho  bhagavā
sāyaṇhasamayaṃ      paṭisallānā     vuṭṭhito     yenāyasmā     phagguṇo
tenupasaṅkami    addasā   kho   āyasmā   phagguṇo   bhagavantaṃ   dūratova
āgacchantaṃ    disvāna   mañcake   samañcopi   1-   atha   kho   bhagavā
āyasmantaṃ    phagguṇaṃ   etadavoca   alaṃ   phagguṇa   mā   tvaṃ   mañcake
samañcopi     santimāni    āsanāni    parehi    paññattāni    tatthāhaṃ
nisīdissāmīti   nisīdi   bhagavā   paññatte   āsane   nisajja  kho  bhagavā
āyasmantaṃ phagguṇaṃ etadavoca
     {327.1}  kacci  te  phagguṇa  khamanīyaṃ  kacci  yāpanīyaṃ  kacci [2]-
dukkhā   vedanā  paṭikkamanti  no  abhikkamanti  paṭikkamo  sānaṃ  paññāyati
no abhikkamoti. Na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā
abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamo
     {327.2}   seyyathāpi   bhante  balavā  puriso  tiṇhena  sikharena
muddhani  3-  abhimaṭṭheyya  evameva  kho  [3]-  bhante  adhimattā vātā
muddhani  4-  ohananti  5-  na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ bāḷhā
me   dukkhā   vedanā   abhikkamanti   no   paṭikkamanti  abhikkamo  sānaṃ
paññāyati   no   paṭikkamo   seyyathāpi  bhante  balavā  puriso  daḷhena
varattakkhandhena  6-  sīse  7-  sīsaveṭhanaṃ  dadeyya  evameva  kho bhante
adhimattā   sīse   sīsavedanā   na   me   bhante  khamanīyaṃ  na   yāpanīyaṃ
bāḷhā    me    dukkhā    vedanā    abhikkamanti    no   paṭikkamanti
@Footnote: 1 Po. samañjesi. Ma. samadhosi .  2 Ma. teti dissati .  3 Ma. Yu. meti atthi.
@4 Ma. muddhānaṃ .  5 Po. osādanti. Ma. ūhananti. Yu. hananti .  6 Ma. Yu.
@varattakkhaṇḍena .  7 Po. Ma. ayaṃ pāṭho natthi.
Abhikkamo   sānaṃ   paññāyati   no  paṭikkamo  seyyathāpi  bhante  dakkho
goghātako   vā   goghātakantevāsī   vā  tiṇhena  govikantanena  kucchiṃ
parikanteyya   evameva   kho   me   bhante   adhimattā   vātā  kucchiṃ
parikantanti  1-  na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā me dukkhā
vedanā   abhikkamanti   no   paṭikkamanti  abhikkamo  sānaṃ  paññāyati  no
paṭikkamo   seyyathāpi   bhante  dve  balavanto  purisā  dubbalataraṃ  purisaṃ
nānābāhāsu  gahetvā  aṅgārakāsuyā santāpeyyuṃ 2- samparitāpeyyuṃ 3-
evameva  kho  bhante  adhimatto  kāyasmiṃ  ḍāho  na  me  bhante khamanīyaṃ
na   yāpanīyaṃ  bāḷhā  me  dukkhā  vedanā  abhikkamanti  no  paṭikkamanti
abhikkamo  sānaṃ  paññāyati  no  paṭikkamoti  .  athakho  bhagavā āyasmantaṃ
phagguṇaṃ   dhammiyā   kathāya   sandassetvā   samādapetvā  samuttejetvā
sampahaṃsetvā   uṭṭhāyāsanā   pakkāmi   atha   kho   āyasmā  phagguṇo
acirapakkantassa   bhagavato   kālamakāsi   tamhi   cassa  samaye  maraṇakāle
indriyāni vippasīdiṃsu.
     {327.3}  Atha  kho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisīnno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca  āyasmā  bhante
phagguṇo   acirapakkantassa   bhagavato   kālamakāsi   tamhi   cassa   samaye
maraṇakāle   indriyāni   vippasīdiṃsūti  .  kiṃ  hānanda  phagguṇassa  bhikkhuno
indriyāni   na   vippasīdissanti   phagguṇassa   ānanda   bhikkhuno   pañcahi
@Footnote: 1 Po. parikantenti .  2 Po. santāpesuṃ.
@3 Po. samparitāpesuṃ. Yu. paritāpeyyu.
Orambhāgiyehi  saññojanehi  cittaṃ  avimuttaṃ  ahosi  tassa  taṃ  dhammadesanaṃ
sutvā pañcahi orambhāgiyehi saññojanehi cittaṃ vimuttaṃ
     {327.4}  chayime  ānanda  ānisaṃsā  kālena  dhammasavane kālena
atthupaparikkhāya   katame   cha   idhānanda  bhikkhuno  pañcahi  orambhāgiyehi
saññojanehi   cittaṃ  avimuttaṃ  hoti  so  tamhi  samaye  maraṇakāle  labhati
tathāgataṃ    dassanāya   tassa   tathāgato   dhammaṃ   deseti   ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   tassa   taṃ  dhammadesanaṃ  sutvā  pañcahi
orambhāgiyehi   saññojanehi   cittaṃ   vimuccati   ayaṃ   ānanda   paṭhamo
ānisaṃso kālena dhammasavane.
     {327.5}   Puna   caparaṃ  ānanda  bhikkhuno  pañcahi  orambhāgiyehi
saññojanehi  cittaṃ  avimuttaṃ  hoti  so  tamhi  samaye  maraṇakāle  naheva
kho  labhati  tathāgataṃ  dassanāya  api  ca  kho  tathāgatasāvakaṃ labhati dassanāya
tassa    tathāgatasāvako    dhammaṃ   deseti   ādikalyāṇaṃ   majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ    pakāseti    tassa    taṃ    dhammadesanaṃ    sutvā   pañcahi
orambhāgiyehi   saññojanehi   cittaṃ   vimuccati   ayaṃ   ānanda   dutiyo
ānisaṃso kālena dhammasavane.
     {327.6}   Puna   caparaṃ  ānanda  bhikkhuno  pañcahi  orambhāgiyehi
saññojanehi   cittaṃ   avimuttaṃ   hoti   so   tamhi   samaye  maraṇakāle
naheva   kho   labhati   tathāgataṃ   dassanāya   napi   tathāgatasāvakaṃ   labhati
dassanāya    api    ca   kho   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   cetasā
Anuvitakketi   anuvicāreti   manasānupekkhati   tassa  yathāsutaṃ  yathāpariyattaṃ
dhammaṃ   cetasā   anuvitakkayato   anuvicārayato   manasānupekkhato  pañcahi
orambhāgiyehi   saññojanehi   cittaṃ   vimuccati   ayaṃ   ānanda   tatiyo
ānisaṃso kālena atthupaparikkhāya.
     {327.7}  Idhānanda  bhikkhuno  pañcahi  orambhāgiyehi  saññojanehi
cittaṃ  vimuttaṃ  hoti  anuttare  ca  kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti so
tamhi  samaye  maraṇakāle  labhati  tathāgataṃ  dassanāya  tassa  tathāgato dhammaṃ
deseti   ādikalyāṇaṃ  majjhekalyāṇaṃ  .pe.  brahmacariyaṃ  pakāseti  tassa
taṃ  dhammadesanaṃ  sutvā  anuttare  upadhisaṅkhaye  cittaṃ  vimuccati ayaṃ ānanda
catuttho ānisaṃso kālena dhammasavane.
     {327.8}   Puna   caparaṃ  ānanda  bhikkhuno  pañcahi  orambhāgiyehi
saññojanehi  cittaṃ  vimuttaṃ  hoti anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ
hoti  so  tamhi samaye maraṇakāle naheva kho labhati tathāgataṃ dassanāya api ca
kho  tathāgatasāvakaṃ  labhati  dassanāya  tassa  tathāgatasāvako  dhammaṃ  deseti
ādikalyāṇaṃ  .pe.  parisuddhaṃ  brahmacariyaṃ  pakāseti  tassa  taṃ  dhammadesanaṃ
sutvā  anuttare  upadhisaṅkhaye  cittaṃ vimuccati ayaṃ ānanda pañcamo ānisaṃso
kālena dhammasavane.
     {327.9}   Puna   caparaṃ  ānanda  bhikkhuno  pañcahi  orambhāgiyehi
saññojanehi   cittaṃ   vimuttaṃ   hoti   anuttare   ca   kho  upadhisaṅkhaye
cittaṃ   avimuttaṃ  hoti  so  tamhi  samaye  maraṇakāle  naheva  kho  labhati
tathāgataṃ   dassanāya   napi   tathāgatasāvakaṃ   labhati   dassanāya   api   ca
Kho   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   cetasā  anuvitakketi  anuvicāreti
manasānupekkhati  tassa  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  cetasā  anuvitakkayato
anuvicārayato  manasānupekkhato  anuttare  upadhisaṅkhaye  cittaṃ  vimuccati ayaṃ
ānanda  chaṭṭho  ānisaṃso  kālena  atthupaparikkhāya  .  ime kho ānanda
cha ānisaṃsā kālena dhammasavane kālena atthupaparikkhāyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 424-429. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8934              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8934              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=327&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=307              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=327              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3124              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3124              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]