บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[337] 66 Cha bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ katame cha thīnaṃ middhaṃ uddhaccaṃ kukkuccaṃ assaddhiyaṃ pamādaṃ ime kho bhikkhave cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ . cha bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ katame cha thīnaṃ middhaṃ uddhaccaṃ kukkuccaṃ assaddhiyaṃ pamādaṃ ime kho bhikkhave cha dhamme pahāya bhabbo arahattaṃ sacchikātunti. @Footnote: 1 Yu. ... chaḷabhijātiyo āsavā dārukammahatthipassa cittaparāyanaṃ udakaṃ @nibbedhikasīhanādena vaggoti.The Pali Tipitaka in Roman Character Volume 22 page 471. https://84000.org/tipitaka/read/roman_read.php?B=22&A=9947 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=9947 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=337&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=317 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=337 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]