ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [276]  72  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti avītacchando 1- avītapemo
avītapipāso    avītapariḷāho   avītataṇho   yo   so   bhikkhave   bhikkhu
kāmesu    avītarāgo    hoti   avītacchando   avītapemo   avītapipāso
avītapariḷāho   avītataṇho  tassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso  vinibandho  .  puna  caparaṃ
bhikkhave  bhikkhu  kāye  avītarāgo  hoti  rūpe  avītarāgo hoti yāvadatthaṃ
udarāvadehakaṃ    bhuñjitvā    seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyutto
viharati    aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ   carati   imināhaṃ
sīlena  vā  vatena  vā  tapena vā brahmacariyena vā devo vā bhavissāmi
@Footnote: 1 Ma. avigata .... evamuparipi.

--------------------------------------------------------------------------------------------- page483.

Devaññataro vāti yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ pañcamo cetaso vinibandho. Ime kho bhikkhave pañca cetaso vinibandhā. {276.1} Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā . katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu .pe. cittesu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. Satipaṭṭhānavaggo dutiyo. Tassuddānaṃ sikkhā nīvāraṇā kāmā khandhā ca orambhāgiyā gati macchariyañceva uddhambhāgiyānaṃ aṭṭhamaṃ cetokhīlavinibandhoti 1-. ---------------


             The Pali Tipitaka in Roman Character Volume 23 page 482-483. https://84000.org/tipitaka/read/roman_read.php?B=23&A=10142&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=10142&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=276&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=235              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=276              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]