ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                   Iddhipādavaggo catuttho
     [279]  75  Pañcimāni  bhikkhave  sikkhādubbalyāni . Katamāni pañca
pāṇātipāto  .pe.  surāmerayamajjapamādaṭṭhānaṃ  .  imāni  kho  bhikkhave
pañca sikkhādubbalyāni.
     {279.1}  Imesaṃ  kho  bhikkhave  pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro  iddhipādā  bhāvetabbā  .  katame  cattāro idha bhikkhave bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   viriyasamādhipadhāna-
saṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  cittasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ     bhāveti     vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   imesaṃ  kho  bhikkhave  pañcannaṃ  sikkhādubbalyānaṃ  pahānāya
ime        cattāro       iddhipādā       bhāvetabbāti      .
(dvipadasesā iddhipādavasena vitthāretabbā 1-)
@Footnote: 1 Ma. (yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbā).

--------------------------------------------------------------------------------------------- page486.

[280] 76 Pañcime bhikkhave cetaso vinibandhā . Katame pañca idha bhikkhave bhikkhu kāmesu avītarāgo hoti .pe. ime kho bhikkhave pañca cetaso vinibandhā. {280.1} Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā . katame cattāro idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhi cittasamādhi vīmaṃsāsamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti. Iddhipādavaggo catuttho. Cattāro satipaṭṭhānā padhānā caturo pade cattāro iddhipādāpi purimehetehi yojayeti 1-. ----------------


             The Pali Tipitaka in Roman Character Volume 23 page 485-486. https://84000.org/tipitaka/read/roman_read.php?B=23&A=10207&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=10207&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=279&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=237              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=279              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]