ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                   Paṇṇāsakasaṅgahitā vaggā
                    abyākatavaggo paṭhamo
     [51]  Athakho  aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho so bhikkhu
bhagavantaṃ  etadavoca  ko  nu  kho  bhante  hetu ko paccayo yena sutavato
ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsūti.
     {51.1}  Diṭṭhinirodhā  kho  bhikkhu  sutavato  ariyasāvakassa vicikicchā
nuppajjati   abyākatavatthūsu   .  hoti  tathāgato  parammaraṇāti  kho  bhikkhu
diṭṭhigatametaṃ   na   hoti  tathāgato  parammaraṇāti  kho  bhikkhu  diṭṭhigatametaṃ
hoti  ca  na  ca  hoti  tathāgato  parammaraṇāti kho bhikkhu diṭṭhigatametaṃ neva
hoti   na  na  hoti  tathāgato  parammaraṇāti  kho  bhikkhu  diṭṭhigatametaṃ .
Assutavā   bhikkhu   puthujjano  diṭṭhiṃ  nappajānāti  diṭṭhisamudayaṃ  nappajānāti
diṭṭhinirodhaṃ     nappajānāti    diṭṭhinirodhagāminiṃ    paṭipadaṃ    nappajānāti
tassa   sā  diṭṭhi  pavaḍḍhati  so  na  parimuccati  jātiyā  jarāya  maraṇena
sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi  na  parimuccati
dukkhasmāti vadāmi.
     {51.2}  Sutavā  ca kho bhikkhu ariyasāvako diṭṭhiṃ pajānāti diṭṭhisamudayaṃ
pajānāti  diṭṭhinirodhaṃ  pajānāti  diṭṭhinirodhagāminiṃ  paṭipadaṃ  pajānāti  tassa
sā  diṭṭhi  nirujjhati so parimuccati jātiyā jarāya maraṇena sokehi paridevehi
Dukkhehi   domanassehi   upāyāsehi   parimuccati   dukkhasmāti  vadāmi .
Evaṃ  jānaṃ  kho  bhikkhu  sutavā  ariyasāvako  evaṃ  passaṃ  hoti tathāgato
parammaraṇātipi   na   byākaroti   na   hoti  tathāgato  parammaraṇātipi  na
byākaroti   hoti   ca   na   ca   hoti   tathāgato   parammaraṇātipi  na
byākaroti  neva  hoti  na  na  hoti  tathāgato parammaraṇāti na byākaroti
evaṃ  jānaṃ  kho  bhikkhu sutavā ariyasāvako evaṃ passaṃ evaṃ abyākaraṇadhammo
hoti  abyākatavatthūsu  evaṃ  jānaṃ  kho  bhikkhu  sutavā  ariyasāvako  evaṃ
passaṃ   nacchambhati   na   kampati   na   vedhati   na   santāsaṃ   āpajjati
abyākatavatthūsu.
     {51.3}   Hoti  tathāgato  parammaraṇāti  kho  bhikkhu  taṇhāgatametaṃ
saññāgatametaṃ       maññitametaṃ       papañcitametaṃ      upādānagatametaṃ
vippaṭisāro   eso   na   hoti   tathāgato   parammaraṇāti   kho  bhikkhu
vippaṭisāro   eso   hoti   ca   na  ca  hoti  tathāgato  parammaraṇāti
kho   bhikkhu   vippaṭisāro   eso  neva  hoti  na  na  hoti  tathāgato
parammaraṇāti  kho  bhikkhu  vippaṭisāro  eso  .  assutavā bhikkhu puthujjano
vippaṭisāraṃ       nappajānāti       vippaṭisārasamudayaṃ       nappajānāti
vippaṭisāranirodhaṃ      nappajānāti      vippaṭisāranirodhagāminiṃ     paṭipadaṃ
nappajānāti  tassa  so  vippaṭisāro  pavaḍḍhati  so  na  parimuccati jātiyā
jarāya  maraṇena  sokehi  paridevehi  dukkhehi  domanassehi upāyāsehi na
parimuccati dukkhasmāti vadāmi.
     {51.4}    Sutavā   ca   kho   bhikkhu   ariyasāvako   vippaṭisāraṃ
pajānāti       vippaṭisārasamudayaṃ       pajānāti       vippaṭisāranirodhaṃ
Pajānāti  vippaṭisāranirodhagāminiṃ  paṭipadaṃ  pajānāti  tassa  so vippaṭisāro
nirujjhati  .pe.  evaṃ  jānaṃ  kho  bhikkhu  sutavā  ariyasāvako  evaṃ passaṃ
nacchambhati  na  kampati  na  vedhati  na  santāsaṃ  āpajjati abyākatavatthūsu.
Ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo  yena sutavato ariyasāvakassa vicikicchā
nuppajjati abyākatavatthūsūti.



             The Pali Tipitaka in Roman Character Volume 23 page 69-71. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1455              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1455              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=51&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4224              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4224              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]